| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Dārakā vaḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti. "Kissa rodathā"ti ca mātāpitūhi vuttā "ime nimmātāpitikā tāpasapositā amhe atīva paharantī"ti vadanti. Tato tesaṃ mātāpitaro "ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime"ti āhaṃsu. Tato pabhuti kira so padeso "vajjī"ti vuccati yojanasataṃ parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu – "na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā"ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsanaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Idaṃ vesālīvatthu. |
| пали | Комментарии |
| Dārakā vaḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti. | |
| "Kissa rodathā"ti ca mātāpitūhi vuttā "ime nimmātāpitikā tāpasapositā amhe atīva paharantī"ti vadanti. | |
| Tato tesaṃ mātāpitaro "ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime"ti āhaṃsu. | |
| Tato pabhuti kira so padeso "vajjī"ti vuccati yojanasataṃ parimāṇena. | |
| Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. | |
| Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. | |
| Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu – "na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā"ti. | |
| Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. | |
| Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsanaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu. | |
| Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. | |
| Idaṃ vesālīvatthu. |