| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu. Tatthāpi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū "asati antarāye"ti adhivāsetvā taṃ vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā hutvā yāmagaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṃsu. Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito ca vicaranti. Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ gharesu okāse gahite gharamānusakā gharā nikkhamitvā aññatra vasantā "kadā nu kho gamissantī"ti dūrato olokenti; evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti – "kadā nu kho bhadantā gamissantī"ti. Tato evaṃ samacintesuṃ "paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti. Mayaṃ pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sakkhissāma. Handa mayaṃ bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā"ti. Tā rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṃ tāni rūpāni passantānaṃ tañca saddaṃ suṇantānaṃ hadayaṃ phandi, dubbaṇṇā ca ahesuṃ uppaṇḍupaṇḍukajātā. Tena te cittaṃ ekaggaṃ kātuṃ nāsakkhiṃsu. Tesaṃ anekaggacittānaṃ bhayena ca punappunaṃ saṃviggānaṃ sati sammussi. Tato nesaṃ muṭṭhassatīnaṃ duggandhāni ārammaṇāni payojesuṃ. Tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, bāḷhā sīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ. |
| пали | русский - khantibalo | Комментарии |
| Bhikkhū dutiyadivase aññaṃ gāmaṃ piṇḍāya pavisiṃsu. | На следующий день монахи отправились в другой город за подаянием. | |
| Tatthāpi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. | И там люди точно так же подали им всё необходимое и попросили остаться на сезон дождей. | |
| Bhikkhū "asati antarāye"ti adhivāsetvā taṃ vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhavīriyā hutvā yāmagaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṃsu. | Монахи согласились, поскольку не было никаких препятствий. Они снова вошли в лес, где они договорились поддерживать усердие ночью и днём путём удара по деревяшке для отсчёта времени, и много пребывать в основательном внимании. На этом они пошли к корням деревьев и сели. |
Комментарий автора: The purpose here would be to mark the three watches in the night, the first of which should be spentin meditation, the second in s... Все комментарии (2) |
| Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito ca vicaranti. | Божества деревьев были недовольны смелостью праведных монахов, и они спустились из своих дворцов, скитаясь с детьми взад-вперёд. | |
| Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ gatehi gāmavāsīnaṃ gharesu okāse gahite gharamānusakā gharā nikkhamitvā aññatra vasantā "kadā nu kho gamissantī"ti dūrato olokenti; evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti – "kadā nu kho bhadantā gamissantī"ti. | Подобно тому как король или королевский министр конфискует жилой квартал, а проживавшие там люди, вынужденные эвакуироваться и жить в другом месте, смотрят на расстоянии на свои дома, думая "Когда они уйдут", так и божества, сошедшие из своих дворцов и скитавшиеся взад-вперёд, смотрели с расстояния, думая "Когда почтенные уйдут?". |
Похожий эпизод в комментарии к наставлению Алаваке, где яккхи спускались в том месте, где сидел Будда, потому что не могли проехать над ним. Все комментарии (1) |
| Tato evaṃ samacintesuṃ "paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti. | Затем божества подумали: "Монахи, вошедшие в сезон дождей с первого полнолуния наверняка останутся на три месяца. | |
| Mayaṃ pana tāva ciraṃ dārake gahetvā okkamma vasituṃ na sakkhissāma. | Но мы не можем столько жить вне дома вместе с нашими детьми. | |
| Handa mayaṃ bhikkhūnaṃ bhayānakaṃ ārammaṇaṃ dassemā"ti. | Давайте-ка покажем монахам что-нибудь, чтобы испугать их." | |
| Tā rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. | И тогда ночью, когда наступило время монахам заниматься своей практикой, божества создали страшные образы демонов, стоящих перед каждым из монахов, и издававших страшный шум. | |
| Bhikkhūnaṃ tāni rūpāni passantānaṃ tañca saddaṃ suṇantānaṃ hadayaṃ phandi, dubbaṇṇā ca ahesuṃ uppaṇḍupaṇḍukajātā. | Когда монахи увидели эти образы и услышали шум, их сердца вздрогнули, они побледнели и пожелтели. | |
| Tena te cittaṃ ekaggaṃ kātuṃ nāsakkhiṃsu. | Они более не могли собрать свой ум. | |
| Tesaṃ anekaggacittānaṃ bhayena ca punappunaṃ saṃviggānaṃ sati sammussi. | Когда страх нападал на них снова и снова, с разобранным умом, они потеряли памятование. | |
| Tato nesaṃ muṭṭhassatīnaṃ duggandhāni ārammaṇāni payojesuṃ. | Как только памятование было потеряно, божества стали докучать им дурными запахами. | |
| Tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, bāḷhā sīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ. | Казалось, что их мозг задыхается от вони, начались сильные головные боли. Однако они не рассказывали друг другу о том, что их преследует. |