Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Maṅgalapañhasamuṭṭhānakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Maṅgalapañhasamuṭṭhānakathā Далее >>
Закладка

Atha mutamaṅgaliko nāmeko puriso āha "sotampi hi nāmetaṃ, bho, sādhumpi asādhumpi manāpampi amanāpampi saddaṃ suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā. Tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ. Mutaṃ nāma abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya padumagandhādipupphagandhaṃ vā ghāyati, phussadantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti. Yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgala"nti. Tassāpi vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ.

пали english - Nyanamoli thera Комментарии
Atha mutamaṅgaliko nāmeko puriso āha "sotampi hi nāmetaṃ, bho, sādhumpi asādhumpi manāpampi amanāpampi saddaṃ suṇāti. Then a man who held the sensed to be the good omen said " Sirs, the ear hears what is good and what is bad, agreeable and disagreeable.
Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā. If the heard were the good omen, it would all be the good omen.
Tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ. Therefore the heard is not the good omen. On the contrary the sensed is the good omen.
Mutaṃ nāma abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. For the odour, flavour and tangible reputed as the best omen is sensed.
Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya padumagandhādipupphagandhaṃ vā ghāyati, phussadantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti. For example: here someone, having risen early, smells such a flower scent as lotus scent or chews a fine tooth-stick or he touches earth or touches green crops or fresh cowdung or a tortoise or a basket of sesamum or a flower or a fruit or does plastering with fine clay or clothes himself in fine cloth or wears a fine turban,
Yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgala"nti. or else he smells some such odour, tastes some such flavour, touches some such tangible, reputed to be the best omen. This is called the good omen as the sensed ".
Tassāpi vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Some accepted his statement, too, and some did not.