Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Maṅgalapañhasamuṭṭhānakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Maṅgalapañhasamuṭṭhānakathā Далее >>
Закладка

Atha sutamaṅgaliko nāma eko puriso āha – "cakkhunāmetaṃ, bho, sucimpi passati asucimpi, tathā sundarampi, asundarampi, manāpampi, amanāpampi. Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā. Tasmā na diṭṭhaṃ maṅgalaṃ, apica kho pana sutaṃ maṅgalaṃ. Sutaṃ nāma abhimaṅgalasammato saddo. Seyyathidaṃ? Idhekacco kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalanti evarūpaṃ vā yaṃkiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgala"nti. Tassāpi vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Ye na aggahesuṃ, te tena saha vivadiṃsu.

пали english - Nyanamoli thera Комментарии
Atha sutamaṅgaliko nāma eko puriso āha – "cakkhunāmetaṃ, bho, sucimpi passati asucimpi, tathā sundarampi, asundarampi, manāpampi, amanāpampi. Then a man who held the heard to be the good omen said " Sirs, the eye sees both what is clean and what is unclean, likewise what is fair and what is ugly, agreeable and disagreeable.
Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā. If the seen were the good omen, it would all be the good omen.
Tasmā na diṭṭhaṃ maṅgalaṃ, apica kho pana sutaṃ maṅgalaṃ. Therefore the seen is not the good omen. On the contrary the heard is the good omen.
Sutaṃ nāma abhimaṅgalasammato saddo. For the sound reputed as the best omen is heard.
Seyyathidaṃ? For example:
Idhekacco kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalanti evarūpaṃ vā yaṃkiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgala"nti. here someone, having risen early, hears [the name] "Vaddha" or " Vaddhamäna" or "Punna" or "Phussa" or" Sumana " or " Siri " or " Sirivaddha " [pronounced], or else[the words] " today is a good star conjunction " or "a good period "or " a good day " or " a good omen ", or else he hears some such sound reputed to be the best omen. This is what is called the good omen as the heard ".
Tassāpi vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Some accepted his statement, too, and some did not.
Ye na aggahesuṃ, te tena saha vivadiṃsu. Those who did not disputed with him.