Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Maṅgalapañhasamuṭṭhānakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Maṅgalapañhasamuṭṭhānakathā Далее >>
Закладка

Atha diṭṭhamaṅgaliko nāmeko puriso āha "ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭe vā allarohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgala"nti. Tassa vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Ye na aggahesuṃ, te tena saha vivadiṃsu.

пали english - Nyanamoli thera Комментарии
Atha diṭṭhamaṅgaliko nāmeko puriso āha "ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. 'So' Then a man who held the seen to be the good omen said " I know the good omen. The seen is the good omen in the world. For the visible form reputed as the best omen is seen.
Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭe vā allarohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgala"nti. For example: here someone, having risen early, sees a talking bird or a bilva sapling or a pregnant woman or children decked out in finery or full offering dishes or a fresh red mullet or a thoroughbred or a chariot with thoroughbreds or a bull or a cow or a brown ox, or else he sees some other such visible form reputed to be the best omen. This is what is called the good omen as the seen ".
Tassa vacanaṃ ekacce aggahesuṃ, ekacce na aggahesuṃ. Some accepted his statementand some did not.
Ye na aggahesuṃ, te tena saha vivadiṃsu. Those who did not disputed with him.