Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Evamiccādipāṭhavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Evamiccādipāṭhavaṇṇanā Далее >>
Закладка

Etthāha – "yadi tāva bhagavā sāvatthiyaṃ viharati, 'jetavane anāthapiṇḍikassa ārāme'ti na vattabbaṃ. Atha tattha viharati, 'sāvatthiya'nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitu"nti. Vuccate – nanu vuttametaṃ "samīpatthe bhummavacana"nti, yato yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni "gaṅgāya caranti, yamunāya carantī"ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati "sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme"ti veditabbo. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

пали english - Nyanamoli thera Комментарии
Etthāha – "yadi tāva bhagavā sāvatthiyaṃ viharati, 'jetavane anāthapiṇḍikassa ārāme'ti na vattabbaṃ. It may be objected: If the Blessed One was living at Savatthi, firstly, then ‘ in Jeta’s Wood, Anathapindika’s Park ’ cannot be said;
Atha tattha viharati, 'sāvatthiya'nti na vattabbaṃ. and conversely, if he lived there, then ‘at Savatthi ’ cannot be said;
Na hi sakkā ubhayattha ekaṃ samayaṃ viharitu"nti. for he cannot live in (at) both places on one occasion.
Vuccate – nanu vuttametaṃ "samīpatthe bhummavacana"nti, yato yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni "gaṅgāya caranti, yamunāya carantī"ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati "sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme"ti veditabbo. —It may be replied as follows: Was it not already said [above] ‘ The locative case is in the sense of “ vicinity ” ’ (§ 60)? Consequently, just as, when herds of cattle are wandering in the vicinity of the Ganges, the Jumna, and so on, it is said that ‘ they are wandering “ at ” the ’, ‘ wandering “ at ” the Jumna ’, so too here, there the Wood of Jeta and Park of Anathapindika in the vicinity of Savatthi, when someone is living there, it is said of him that he is ‘ living at Savatthi in Jeta’s Wood, Anathapindika’s Park ’.
Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ. For the word ‘ Savatthi ’ [is mentioned] in order to denote his alms- resort town, and the other words [are mentioned] in order to denote a suitable dwelling-place for one gone forth into homelessness.