Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Evamiccādipāṭhavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Evamiccādipāṭhavaṇṇanā Далее >>
Закладка

Ettha ca "jetavane"ti vacanaṃ purimasāmiparikittanaṃ, "anāthapiṇḍikassa ārāme"ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti? Vuccate – adhikārato tāva "kattha bhāsita"nti pucchāniyāmakaraṇaṃ aññesaṃ puññakāmānaṃ diṭṭhānugatiāpajjane niyojanañca. Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Yato tesaṃ parikittanena "evaṃ puññakāmā puññāni karontī"ti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti. Evamettha puññakāmānaṃ diṭṭhānugatiāpajjane niyojanaṃ payojananti veditabbaṃ.

пали english - Nyanamoli thera Комментарии
Ettha ca "jetavane"ti vacanaṃ purimasāmiparikittanaṃ, "anāthapiṇḍikassa ārāme"ti pacchimasāmiparikittanaṃ. 68. The words ' in Jeta’s Wood ’ commemorate the former owner while the words ‘ Anathapindika’s Park ’ commemorate the latter owner.
Kimetesaṃ parikittane payojananti? But what is the purpose of commemorating them?
Vuccate – adhikārato tāva "kattha bhāsita"nti pucchāniyāmakaraṇaṃ aññesaṃ puññakāmānaṃ diṭṭhānugatiāpajjane niyojanañca. It can be said [that it is done] as a service: first as a definitive answer to the question ' Where was it delivered?’ , and second as an exhortation to others, who desire to make merit, [similarly] to give effect to [right] view.49
Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. For, in the building of the gate-house mansion, the 18 kotis of gold pieces received from the sale of the land, and also trees worth many kotis were Jeta’s outlay, while Anathapindika’s was 54 kotis.
Yato tesaṃ parikittanena "evaṃ puññakāmā puññāni karontī"ti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti. Consequently, by his commemorating these [two] the venerable Ananda showed how those who desired to make merit did so, and thereby he exhorted others desirous of making merit [similarly] to give effect to [right] view.
Evamettha puññakāmānaṃ diṭṭhānugatiāpajjane niyojanaṃ payojananti veditabbaṃ. That is how it should be understood that the purpose [of the commemoration] here was to exhort those who desire merit [similarly] to give effect to [right] view.