Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Evamiccādipāṭhavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Evamiccādipāṭhavaṇṇanā Далее >>
Закладка

Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena, sabbakāmasamiddhitāya tu vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ adāsi, tena anāthapiṇḍikoti saṅkhyaṃ gato. Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalapallavādisobhanatāya nātidūranāccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahiraññakoṭisanthārena kiṇitvā aṭṭhārasahiraññakoṭīhi senāsanaṃ kārāpetvā aṭṭhārasahiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsāya hiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātito, tasmā "anāthapiṇḍikassa ārāmo"ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

пали english - Nyanamoli thera Комментарии
Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena, sabbakāmasamiddhitāya tu vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ adāsi, tena anāthapiṇḍikoti saṅkhyaṃ gato. 65. Anathapindika’s Park (Andthapindikassa arame ): this householder was named Sudatta, as to the name given to him by his parents. But because all his desires had been granted and because he was devoid of avarice or stain and endowed with the special qualities of compassion and the rest, he constantly gave food (pinda) to the helpless ( andtha ), and so he came to be known as Anathapindika (‘ Feeder of the Helpless ’).
Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalapallavādisobhanatāya nātidūranāccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. 66. Here breathing things take delight, [take pleasure,] ( aramanti ), or especially those gone forth into homelessness take delight, [take pleasure,] thus it is a ' park ’ (arama —pleasance); the meaning is that because of the beauty of its flowers, fruits and foliage, etc. [in the first case], and because of its excellence in the five factors of the [bhikkhu’s] resting-place (see A. v. 15 quoted Ch. iii, § 8), being neither too far [from the alms resort] nor too near [to it], etc., [in the second case], they come from wherever it might be and delight in it, take delight in it, and abide there undisappointed.
Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. Or alternatively, because of its excellence of the kind already stated it draws back again ( anetva ) and delights ( rameti) within its confines those who had gone out to wherever it might be, thus it is a ‘ park ’ (arama —pleasance).
So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahiraññakoṭisanthārena kiṇitvā aṭṭhārasahiraññakoṭīhi senāsanaṃ kārāpetvā aṭṭhārasahiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsāya hiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātito, tasmā "anāthapiṇḍikassa ārāmo"ti vuccati. 67. The householder Anathapindika had purchased it from the hands of Prince Jeta by spreading 18 kotis of gold pieces over it and had had resting-places built in it for [an outlay of] a further 18 kotis of gold pieces and had had an inaugural ceremony prepared [costing] a further 18 kotis of gold pieces, making thus a [total] outlay of 54 kotis (5,400,000) of gold pieces, after which he assigned it to the Community headed by the Enlightened One. That is why it was called ‘ Anathapindika’s Park ’ (see Vin. ii. 158).
Tasmiṃ anāthapiṇḍikassa ārāme. In that Anathapindika’s Park.