Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Atha rañño ārocesuṃ – "niṭṭhitaṃ, mahārāja, vihārappaṭisaṅkharaṇaṃ, idāni dhammavinayasaṅgahaṃ karomā"ti. "Sādhu, bhante, vissatthā karotha, mayhaṃ āṇācakkaṃ, tumhākaṃ dhammacakkaṃ hotu. Āṇāpetha, bhante, kiṃ karomī"ti? "Dhammasaṅgahaṃ karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānaṃ mahārājā"ti. "Kattha karomi, bhante"ti? "Vebhārapabbatapasse sattapaṇṇiguhādvāre kātuṃ yuttaṃ mahārājā"ti. "Sādhu, bhante"ti kho, rājā ajātasattu, vissakammunā nimmitasadisaṃ suvibhattabhittithambhasopānaṃ nānāvidhamālākammalatākammavicitraṃ mahāmaṇḍapaṃ kārāpetvā vividhakusumadāmaolambakaviniggalantacāruvitānaṃ ratanavicitramaṇikoṭṭimatalamiva ca naṃ nānāpupphūpahāravicitraṃ supariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṅkaritvā tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ anagghāni pañcakappiyapaccattharaṇasatāni paññāpetvā dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ, maṇḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññāpetvā dantakhacitaṃ cittabījaniñcettha ṭhapetvā bhikkhusaṅghassa ārocāpesi "niṭṭhitaṃ, bhante, kicca"nti.

пали english - Nyanamoli thera Комментарии
Atha rañño ārocesuṃ – "niṭṭhitaṃ, mahārāja, vihārappaṭisaṅkharaṇaṃ, idāni dhammavinayasaṅgahaṃ karomā"ti. Then they told the king ‘ Great king, the repair of the monasteries is finished. Now we shall do the collating of the True Idea and Discipline '
"Sādhu, bhante, vissatthā karotha, mayhaṃ āṇācakkaṃ, tumhākaṃ dhammacakkaṃ hotu. — ‘ Good, venerable sirs. You do well. Let mine be the Wheel of Commands and yours be the Wheel of the True Idea.
Āṇāpetha, bhante, kiṃ karomī"ti? Command, then, venerable sirs; what do I make?’
"Dhammasaṅgahaṃ karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānaṃ mahārājā"ti. —‘ Great king, a meeting place for the bhikkhus who do the collating.’
"Kattha karomi, bhante"ti? —‘ Where do I make it, venerable sirs?’
"Vebhārapabbatapasse sattapaṇṇiguhādvāre kātuṃ yuttaṃ mahārājā"ti. —‘ Great king, it would be well to have it made at the door of the Sattapanni Cave on the slopes of the Vebhara Rock.’
"Sādhu, bhante"ti kho, rājā ajātasattu, vissakammunā nimmitasadisaṃ suvibhattabhittithambhasopānaṃ nānāvidhamālākammalatākammavicitraṃ mahāmaṇḍapaṃ kārāpetvā vividhakusumadāmaolambakaviniggalantacāruvitānaṃ ratanavicitramaṇikoṭṭimatalamiva ca naṃ nānāpupphūpahāravicitraṃ supariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṅkaritvā tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ anagghāni pañcakappiyapaccattharaṇasatāni paññāpetvā dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ, maṇḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññāpetvā dantakhacitaṃ cittabījaniñcettha ṭhapetvā bhikkhusaṅghassa ārocāpesi "niṭṭhitaṃ, bhante, kicca"nti. —‘ Good, venerable sirs ’ king Ajatasattu [replied], and he had a great pavilion constructed such as might have been created by Vissakamma, 7 with well-built walls and pillars and stairs, with many kinds of garland-work and creeper-work decoration and having a vault ornamented with a profusion of pendent festoons of many sorts of flowers like a jewelled brocade bedecked with gems. He had it adorned with a well-finished pavement-work embellished with [representations of] many sorts of flower-offerings like that of a High Divinity’s mansion, and in the great pavilion itself he had five hundred priceless [but] allowable rugs prepared for the five hundred bhikkhus. The Elder’s seat he had prepared against the south side facing north, and, as a seat for the [announcing of the] True Idea, a seat worthy of the Enlightened One, the Blessed One, in the centre of the pavilion facing east, and there he had an ivory- inlaid fan placed. Then he had it announced to the Community of Bhikkhus ‘ Venerable sirs, my work is finished ’.