Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Atha tathāgatassa parinibbānato sattasu sādhukīḷanadivasesu sattasu ca dhātupūjādivasesu vītivattesu "aḍḍhamāso atikkanto, idāni gimhānaṃ diyaḍḍho māso seso, upakaṭṭhā vassūpanāyikā"ti mantvā mahākassapatthero "rājagahaṃ, āvuso, gacchāmā"ti upaḍḍhaṃ bhikkhusaṅghaṃ gahetvā ekaṃ maggaṃ gato. Anuruddhattheropi upaḍḍhaṃ gahetvā ekaṃ maggaṃ gato, ānandatthero pana bhagavato pattacīvaraṃ gahetvā bhikkhusaṅghaparivuto sāvatthiṃ gantvā rājagahaṃ gantukāmo yena sāvatthi, tena cārikaṃ pakkāmi. Ānandattherena gatagataṭṭhāne mahāparidevo ahosi, "bhante ānanda, kuhiṃ satthāraṃ ṭhapetvā āgatosī"ti? Anupubbena sāvatthiṃ anuppatte there bhagavato parinibbānasamaye viya mahāparidevo ahosi.

пали english - Nyanamoli thera Комментарии
Atha tathāgatassa parinibbānato sattasu sādhukīḷanadivasesu sattasu ca dhātupūjādivasesu vītivattesu "aḍḍhamāso atikkanto, idāni gimhānaṃ diyaḍḍho māso seso, upakaṭṭhā vassūpanāyikā"ti mantvā mahākassapatthero "rājagahaṃ, āvuso, gacchāmā"ti upaḍḍhaṃ bhikkhusaṅghaṃ gahetvā ekaṃ maggaṃ gato. 12. When seven days had passed by in ceremonies after the Perfect One’s final extinction, and seven more days in paying homage to the relics, the Elder Maha Kassapa observed ‘ Half a month has gone by. It is now the last month-and-a-half of the Hot Season and the Taking Up Residence for the Rains is approaching ’, and [saying] ‘ Let us go to Rajagaha, friends ’, he took one road with a part of the Community of Bhikkhus
Anuruddhattheropi upaḍḍhaṃ gahetvā ekaṃ maggaṃ gato, ānandatthero pana bhagavato pattacīvaraṃ gahetvā bhikkhusaṅghaparivuto sāvatthiṃ gantvā rājagahaṃ gantukāmo yena sāvatthi, tena cārikaṃ pakkāmi. while the Elder Anuruddha took another road [to Rajagaha] with a part of the Community of Bhikkhus. 13. The venerable Ananda wanted to take the Blessed One’s bowl and robes to Savatthi with a community of bhikkhus and then go on to Rajagaha.
Ānandattherena gatagataṭṭhāne mahāparidevo ahosi, "bhante ānanda, kuhiṃ satthāraṃ ṭhapetvā āgatosī"ti? Wherever the venerable Ananda went there was great lamentation: ‘ You have come, venerable Ananda, but where have you left the Teacher?’
Anupubbena sāvatthiṃ anuppatte there bhagavato parinibbānasamaye viya mahāparidevo ahosi. When the Elder eventually arrived at Savatthi there was as much lamenting as at the time of the Blessed One’s final extinction.