Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Atha kho therānaṃ bhikkhūnaṃ etadahosi – "kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā"ti. Atha kho therānaṃ bhikkhūnaṃ etadahosi "rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma, naññe bhikkhū rājagahe vassaṃ upagaccheyyu"nti. Kasmā pana nesaṃ etadahosi? Idaṃ amhākaṃ thāvarakammaṃ, koci visabhāgapuggalo saṅghamajjhaṃ pavisitvā ukkoṭeyyāti. Athāyasmā mahākassapo ñattidutiyena kammena sāvesi. Taṃ saṅgītikkhandhake (cūḷava. 437) vuttanayeneva ñātabbaṃ.

пали english - Nyanamoli thera Комментарии
Atha kho therānaṃ bhikkhūnaṃ etadahosi – "kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā"ti. ‘ Then the elder bhikkhus thought “ Where shall we do the rehearsing of the True Idea and Discipline?
Atha kho therānaṃ bhikkhūnaṃ etadahosi "rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma, naññe bhikkhū rājagahe vassaṃ upagaccheyyu"nti. ” Then the elder bhikkhus thought “ Rajagaha is a big resort with plenty of accommodation. Suppose we spend the [coming] Rains in Rajagaha and rehearse the True Idea and Discipline [there], and suppose no other bhikkhus take up residence for these Rains in Rajagaha? ” ’ ( Vin. ii. 285).
Kasmā pana nesaṃ etadahosi? But why did they think thus?
Idaṃ amhākaṃ thāvarakammaṃ, koci visabhāgapuggalo saṅghamajjhaṃ pavisitvā ukkoṭeyyāti. [They thought] ‘ This is our work of consolidation. Some dissenting person might enter into the midst of the Community and create discord ’.
Athāyasmā mahākassapo ñattidutiyena kammena sāvesi. 11. How the venerable Maha Kassapa then instituted proceedings for an act involving Enactment Second Upon the Resolution
Taṃ saṅgītikkhandhake (cūḷava. 437) vuttanayeneva ñātabbaṃ. is told in the Rehearsal Chapter [of the Cullavagga in the Vinaya Pitaka].