Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 5 Комментарий к наставлению о счастливом предзнаменовании >> Paṭhamamahāsaṅgītikathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathā Далее >>
Закладка

Tatra sudaṃ āyasmā ānando aniccatādipaṭisaṃyuttāya dhammiyā kathāya taṃ mahājanaṃ saññāpetvā jetavanaṃ pavisitvā dasabalena vasitagandhakuṭiyā dvāraṃ vivaritvā mañcapīṭhaṃ nīharitvā papphoṭetvā gandhakuṭiṃ sammajjitvā milātamālākacavaraṃ chaḍḍetvā mañcapīṭhaṃ atiharitvā puna yathāṭhāne ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsi. Atha thero bhagavato parinibbānato pabhuti ṭhānanisajjabahulattā ussannadhātukaṃ kāyaṃ samassāsetuṃ dutiyadivase khīravirecanaṃ pivitvā vihāreyeva nisīdi, yaṃ sandhāya subhena māṇavena pahitaṃ māṇavakaṃ etadavoca –

пали english - Nyanamoli thera Комментарии
Tatra sudaṃ āyasmā ānando aniccatādipaṭisaṃyuttāya dhammiyā kathāya taṃ mahājanaṃ saññāpetvā jetavanaṃ pavisitvā dasabalena vasitagandhakuṭiyā dvāraṃ vivaritvā mañcapīṭhaṃ nīharitvā papphoṭetvā gandhakuṭiṃ sammajjitvā milātamālākacavaraṃ chaḍḍetvā mañcapīṭhaṃ atiharitvā puna yathāṭhāne ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsi. Thereupon the venerable Ananda instructed the multitude with discourse on the True Idea in relation to impermanence, after which he entered Jeta’s Wood. 14. He opened the door of the Scented Cell where He of the Ten Powers had lived. Then he took out the bed and chair, dusted them, swept out the Scented Cell, threw away the stale flowers, and returned the bed and chair to their usual places: in fact, he performed all the duties that used to be done in the time of the Blessed One’s presence.
Atha thero bhagavato parinibbānato pabhuti ṭhānanisajjabahulattā ussannadhātukaṃ kāyaṃ samassāsetuṃ dutiyadivase khīravirecanaṃ pivitvā vihāreyeva nisīdi, yaṃ sandhāya subhena māṇavena pahitaṃ māṇavakaṃ etadavoca – 15. Now with overmuch standing and sitting since the Blessed One’s final extinction the Elder’s body suffered a disturbance of the elements, and in order to cure it he drank a milk purge on the following day and remained seated in the monastery.