Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tattha yathā jiṇṇakoṭṭhabbhantare lambamāno sakuṇakulāvako na jānāti "ahaṃ jiṇṇakoṭṭhabbhantare lambamāno ṭhito"ti, napi jiṇṇakoṭṭhabbhantaraṃ jānāti "sakuṇakulāvako mayi lambamāno ṭhito"ti; evameva na papphāsaṃ jānāti "ahaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare lambamānaṃ ṭhita"nti, napi sarīrabbhantare dvinnaṃ thanānaṃ antaraṃ jānāti "mayi papphāsaṃ lambamānaṃ ṭhita"nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. Paricchedato papphāsaṃ papphāsabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ papphāsaṃ vaṇṇādito vavatthapeti.

пали english - Nyanamoli thera Комментарии
Tattha yathā jiṇṇakoṭṭhabbhantare lambamāno sakuṇakulāvako na jānāti "ahaṃ jiṇṇakoṭṭhabbhantare lambamāno ṭhito"ti, napi jiṇṇakoṭṭhabbhantaraṃ jānāti "sakuṇakulāvako mayi lambamāno ṭhito"ti; evameva na papphāsaṃ jānāti "ahaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare lambamānaṃ ṭhita"nti, napi sarīrabbhantare dvinnaṃ thanānaṃ antaraṃ jānāti "mayi papphāsaṃ lambamānaṃ ṭhita"nti. And herein, just as a bird’s nest hanging on the inside of an old barn does not know “ I am hanging on the inside of an old bam ” nor does the inside of the old barn know “ A bird’s nest is hanging on me ”, so too, the fights do not know " I am hanging on the interior of a physical frame in a part inside from the two breasts ” nor does the part inside from the two breasts in the interior of the physical frame know “ Lights are hanging on me "
Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. for these are ideas destitute of mutual concern and reviewing, they are...not a person ’.
Paricchedato papphāsaṃ papphāsabhāgena paricchinnanti vavatthapeti. He defines them by delimitation as ' delimited by what is similar to lights,
Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ papphāsaṃ vaṇṇādito vavatthapeti. which is the delimitation by the similar; but the delimitation by the dissimilar is the same as that of the head-hairs and so on This is how he defines fights by colour and the rest.