Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tattha yathā dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito aggaḷatthambhako na jānāti "ahaṃ dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito"ti, napi vātapānakavāṭakāni jānanti "amhākaṃ majjhe aggaḷatthambhako ṭhito"ti; evamevaṃ na hadayaṃ jānāti "ahaṃ dvinnaṃ thanānaṃ majjhe ṭhita"nti, napi thanāni jānanti "hadayaṃ amhākaṃ majjhe ṭhita"nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. Paricchedato hadayaṃ hadayabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ hadayaṃ vaṇṇādito vavatthapeti.

пали english - Nyanamoli thera Комментарии
Tattha yathā dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito aggaḷatthambhako na jānāti "ahaṃ dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito"ti, napi vātapānakavāṭakāni jānanti "amhākaṃ majjhe aggaḷatthambhako ṭhito"ti; evamevaṃ na hadayaṃ jānāti "ahaṃ dvinnaṃ thanānaṃ majjhe ṭhita"nti, napi thanāni jānanti "hadayaṃ amhākaṃ majjhe ṭhita"nti. And herein, just as the mullion 40 between two window shutters does not know “ I stand between two window shutters ” nor do the window shutters know “ A mullion is between us ”, so too, the heart does not know “ I stand between two breasts ” nor do the breasts know “ A heart stands between us ”;
Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. for these are ideas destitute of mutual concern and reviewing, they are...not a person ’.
Paricchedato hadayaṃ hadayabhāgena paricchinnanti vavatthapeti. He defines it by delimitation as ‘ heart delimited by what is similar to heart,
Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ hadayaṃ vaṇṇādito vavatthapeti. which is the delimitation by the similar; but the delimitation by the dissimilar is the same as that of the head-hairs and so on This is how he defines heart by colour and the rest.