Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tattha yathā navakammikapurisena heṭṭhā silātale patiṭṭhāpitā uparimatale pavesitā thambhā na jānanti "mayaṃ heṭṭhāsilātale patiṭṭhāpitā, uparimatale pavesitā"ti, na heṭṭhāsilātalaṃ jānāti "mayi thambhā patiṭṭhāpitā"ti, na uparimatalaṃ jānāti "mayi thambhā paviṭṭhā"ti; evameva dantā na jānanti "mayaṃ heṭṭhāhanukaṭṭhike patiṭṭhitā, uparimahanukaṭṭhike paviṭṭhā"ti, nāpi heṭṭhāhanukaṭṭhikaṃ jānāti "mayi dantā patiṭṭhitā"ti, na uparimahanukaṭṭhikaṃ jānāti "mayi dantā paviṭṭhā"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. Paricchedato heṭṭhā hanukaṭṭhikūpena hanukaṭṭhikaṃ pavisitvā patiṭṭhitena attano mūlatalena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ dante vaṇṇādito vavatthapeti.

пали english - Nyanamoli thera Комментарии
Tattha yathā navakammikapurisena heṭṭhā silātale patiṭṭhāpitā uparimatale pavesitā thambhā na jānanti "mayaṃ heṭṭhāsilātale patiṭṭhāpitā, uparimatale pavesitā"ti, na heṭṭhāsilātalaṃ jānāti "mayi thambhā patiṭṭhāpitā"ti, na uparimatalaṃ jānāti "mayi thambhā paviṭṭhā"ti; evameva dantā na jānanti "mayaṃ heṭṭhāhanukaṭṭhike patiṭṭhitā, uparimahanukaṭṭhike paviṭṭhā"ti, nāpi heṭṭhāhanukaṭṭhikaṃ jānāti "mayi dantā patiṭṭhitā"ti, na uparimahanukaṭṭhikaṃ jānāti "mayi dantā paviṭṭhā"ti. And herein, just as posts fixed by a builder in a lower layer of stones and inserted in an upper layer do not know “ We are fixed in a lower layer of stones and inserted in an upper layer ” nor does the lower layer of stones know “ Posts are fixed in me ” nor does the upper layer of stones know “ Posts are inserted in me ”, so too, the teeth do not know “ We are fixed in a lower jaw-bone and inserted in an upper jaw-bone ” nor does the lower jaw-bone know “ Teeth are fixed in me ” nor does the upper jaw-bone know “ Teeth are inserted in me ";
Ābhogapaccavekkhaṇavirahitā hi ete dhammā - pe - na puggaloti. for these are ideas destitute of mutual concern by and reviewing, they are...not a person.'
Paricchedato heṭṭhā hanukaṭṭhikūpena hanukaṭṭhikaṃ pavisitvā patiṭṭhitena attano mūlatalena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti vavatthapeti. He defines them by delimitation as ‘ delimited below by their sockets in the jaw-bones and by the surface of their own roots fixed into the jaw-bones, above by space, and all round by each other,
Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ dante vaṇṇādito vavatthapeti. which is the delimitation by the similar; but the delimitation by the dissimilar is the same as that of the head-hairs and so on'. This is how he defines teeth by colour and the rest.