Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tato paraṃ dantā yassa paripuṇṇā, tassa dvattiṃsa. Te sabbepi vaṇṇato setavaṇṇāti vavatthapeti. Yassa samasaṇṭhitā honti, tassa kharapattacchinnasaṅkhapaṭalamiva samaganthitasetakusumamakuḷamālā viya ca khāyanti. Yassa visamasaṇṭhitā, tassa jiṇṇaāsanasālāpīṭhakapaṭipāṭi viya nānāsaṇṭhānāti saṇṭhānato vavatthapeti. Tesañhi ubhayadantapantipariyosānesu heṭṭhato uparito ca dve dve katvā aṭṭha dantā catukoṭikā catumūlikā āsandikasaṇṭhānā, tesaṃ orato teneva kamena sanniviṭṭhā aṭṭha dantā tikoṭikā timūlikā siṅghāṭakasaṇṭhānā. Tesampi orato teneva kamena heṭṭhato uparito ca ekamekaṃ katvā cattāro dantā dvikoṭikā dvimūlikā yānakūpatthambhinīsaṇṭhānā. Tesampi orato teneva kamena sanniviṭṭhā cattāro dāṭhādantā ekakoṭikā ekamūlikā mallikāmakuḷasaṇṭhānā. Tato ubhayadantapantivemajjhe heṭṭhā cattāro upari cattāro katvā aṭṭha dantā ekakoṭikā ekamūlikā tumbabījasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato uparimā uparimahanukaṭṭhike adhokoṭikā, heṭṭhimā heṭṭhimahanukaṭṭhike uddhaṃkoṭikā hutvā patiṭṭhitāti.

пали english - Nyanamoli thera Комментарии
Tato paraṃ dantā yassa paripuṇṇā, tassa dvattiṃsa. 18. (4) Next to that he defines teeth , which number thirty-two in one who has them complete,
Te sabbepi vaṇṇato setavaṇṇāti vavatthapeti. by colour as ‘ all white in colour ’,
Yassa samasaṇṭhitā honti, tassa kharapattacchinnasaṅkhapaṭalamiva samaganthitasetakusumamakuḷamālā viya ca khāyanti. 'seeming in one who has even-shaped ones like a shell- plate cut into a saw-blade and like an evenly knotted garland of white flower buds,
Yassa visamasaṇṭhitā, tassa jiṇṇaāsanasālāpīṭhakapaṭipāṭi viya nānāsaṇṭhānāti saṇṭhānato vavatthapeti. and seeming in one who has uneven-shaped ones of different shapes like a row of chairs in an old waiting-room.' and by shape as (above)
Tesañhi ubhayadantapantipariyosānesu heṭṭhato uparito ca dve dve katvā aṭṭha dantā catukoṭikā catumūlikā āsandikasaṇṭhānā, tesaṃ orato teneva kamena sanniviṭṭhā aṭṭha dantā tikoṭikā timūlikā siṅghāṭakasaṇṭhānā. Taking them two by two below and above from the ends of both rows of teeth, there are eight teeth which are four-pointed, four- rooted, and bench-shaped; on the near side of these there are, set in the same order, eight teeth which are three-pointed, three-rooted and tripod-shaped.11
Tesampi orato teneva kamena heṭṭhato uparito ca ekamekaṃ katvā cattāro dantā dvikoṭikā dvimūlikā yānakūpatthambhinīsaṇṭhānā. Taking them now one by one below and above, on the near side of the latter, there are, set in the same order, four teeth which are two-pointed, two-rooted and shaped like the socket-post of a waggon;
Tesampi orato teneva kamena sanniviṭṭhā cattāro dāṭhādantā ekakoṭikā ekamūlikā mallikāmakuḷasaṇṭhānā. and on the near side of these there are, set in the same order, four tusk-teeth which are one-pointed, one-rooted and jasmine-bud-shaped.
Tato ubhayadantapantivemajjhe heṭṭhā cattāro upari cattāro katvā aṭṭha dantā ekakoṭikā ekamūlikā tumbabījasaṇṭhānā. Next, taking the four below and four above in the middle of both rows of teeth, there are eight teeth which are one-pointed, one-rooted and pumpkin-pip-shaped'.
Disato uparimāya disāya jātā. He them by direction as ' found in the upper direction ’,
Okāsato uparimā uparimahanukaṭṭhike adhokoṭikā, heṭṭhimā heṭṭhimahanukaṭṭhike uddhaṃkoṭikā hutvā patiṭṭhitāti. and by location thus ‘ the upper ones are set in the upper jaw-bone points down- wards while the lower ones are set in the lower jaw-bone points upwards.