Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tattha yathā nāma gāmadārakehi daṇḍakaggesu madhukaphalaṭṭhikā ṭhapitā na jānanti "mayaṃ daṇḍakaggesu ṭhapitā"ti, napi daṇḍakā jānanti "amhesu madhukaphalaṭṭhikā ṭhapitā"ti; evameva nakhā na jānanti "mayaṃ aṅgulīnaṃ aggesu patiṭṭhitā"ti, napi aṅguliyo jānanti "amhākaṃ aggesu nakhā patiṭṭhitā"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā - pe - na puggaloti vavatthapeti. Paricchedato heṭṭhā mūle ca aṅgulimaṃsena, tattha patiṭṭhitatalena vā upari agge ca ākāsena, ubhatopassesu aṅgulīnaṃ ubhatokoṭicammena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ nakhe vaṇṇādito vavatthapeti.

пали english - Nyanamoli thera Комментарии
Tattha yathā nāma gāmadārakehi daṇḍakaggesu madhukaphalaṭṭhikā ṭhapitā na jānanti "mayaṃ daṇḍakaggesu ṭhapitā"ti, napi daṇḍakā jānanti "amhesu madhukaphalaṭṭhikā ṭhapitā"ti; evameva nakhā na jānanti "mayaṃ aṅgulīnaṃ aggesu patiṭṭhitā"ti, napi aṅguliyo jānanti "amhākaṃ aggesu nakhā patiṭṭhitā"ti. And herein, just as madhuka- fruit kernels fixed on the ends of sticks by village children do not know “ We are fixed on sticks ” nor do the sticks know “ Madhuka- fruit kernels are fixed on us ”, so too, the nails do not know “ We are found on tips of fingers and toes ” nor do the fingers and toes know “ Nails are found on us';
Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā - pe - na puggaloti vavatthapeti. for these are ideas destutute of mutual concern and reviewing, they are ... not a person'.
Paricchedato heṭṭhā mūle ca aṅgulimaṃsena, tattha patiṭṭhitatalena vā upari agge ca ākāsena, ubhatopassesu aṅgulīnaṃ ubhatokoṭicammena paricchinnāti vavatthapeti. He defines them by delimitation as 'delimited [each] below and at the root by the flesh of the fingers and toes, above and at the tip by space, on both sides by the skin of the fingers and toes on each side of them,
Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ nakhe vaṇṇādito vavatthapeti. which is the delimitation by the similar; but the delimitation by the dissimilar is the same as that of the head-hairs and so on ’. This is how he defines nails by colour and the rest.