Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tato paraṃ nakhā yassa paripuṇṇā, tassa vīsati. Te sabbepi vaṇṇato maṃsavinimuttokāse setā, maṃsasambandhe tambavaṇṇāti vavatthapeti. Saṇṭhānato yathāsakapatiṭṭhitokāsasaṇṭhānā, yebhuyyena madhukaphalaṭṭhikasaṇṭhānā, macchasakalikasaṇṭhānā vāti vavatthapeti. Disato dvīsu disāsu jātā, okāsato aṅgulīnaṃ aggesu patiṭṭhitāti.

пали english - Nyanamoli thera Комментарии
Tato paraṃ nakhā yassa paripuṇṇā, tassa vīsati. 17. (3) Next he defines nails, which number twenty in one who has them complete,
Te sabbepi vaṇṇato maṃsavinimuttokāse setā, maṃsasambandhe tambavaṇṇāti vavatthapeti. colour as ‘ all white in the location where free from flesh and copper-coloured where attached to flesh.’
Saṇṭhānato yathāsakapatiṭṭhitokāsasaṇṭhānā, yebhuyyena madhukaphalaṭṭhikasaṇṭhānā, macchasakalikasaṇṭhānā vāti vavatthapeti. He defines them by shape as ‘ each the shape of the location where it is fixed, or mostly the shape of ynadhuka- fruit kernels, or the shape offish scales.
Disato dvīsu disāsu jātā, okāsato aṅgulīnaṃ aggesu patiṭṭhitāti. He defines them by direction as ‘ found in the two directions and by location as ‘ fixed on the tips of the fingers and toes.