Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya pāsādamaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhyaṃ dhanaṃ pariccaji.

пали english - Rhys Davids T.W. Комментарии
Vihārānisaṃsaṃ kathesi. pointed out the advantages of monasteries, saying (above).
Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Anāthapiṇḍika began the dedication festival from the second day.
Visākhāya pāsādamaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. The festival held at the dedication of Visākhā’s building ended in four months, but Anāthapiṇḍika’s dedication festival lasted nine months.
Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. At the festival, too, eighteen koṭis were spent;
Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhyaṃ dhanaṃ pariccaji. so on that one monastery he spent wealth amounting to fifty-four koṭis.