Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi "passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyāssa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – 'ahaṃ tāta kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitu santakassā'ti". Kumāro ca bhagavato santikaṃ gantvā pitu sinehaṃ paṭilabhitvā haṭṭhatuṭṭho "sukhā te, samaṇa, chāyā"ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi "dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī"ti bhagavantaṃ anubandhi. Bhagavā kumāraṃ na nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

пали english - Rhys Davids T.W. Комментарии
Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi "passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyāssa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – 'ahaṃ tāta kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. On the second day the mother of Rāhula arrayed the boy in his best, and sent him to the Fortunate One, saying: “Look, dear, at that monk, attended by twenty thousand monks, and glorious in appearance as the great Deva Brahmā! That is your father. He had certain great treasures, which we have not seen since he abandoned his home. Go now, and ask for your inheritance, saying, ‘Father, I am your son. When I am crowned, I shall become a king over all the earth. I have need of the treasure. Give me the treasure;
Sāmiko hi putto pitu santakassā'ti". for a son is heir to his father’s property.’ ”
Kumāro ca bhagavato santikaṃ gantvā pitu sinehaṃ paṭilabhitvā haṭṭhatuṭṭho "sukhā te, samaṇa, chāyā"ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. The boy went up to the Fortunate One, and gained the love of his father, and stood there glad and joyful, saying, “Happy, O monk, is thy shadow!” and adding many other words befitting his position.
Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. When the Fortunate One had ended his meal, and had given thanks, he rose from his seat, and went away.
Kumāropi "dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī"ti bhagavantaṃ anubandhi. And the child followed the Fortunate One, saying: “O monk! Give me my inheritance! Give me my inheritance!”
Bhagavā kumāraṃ na nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. And the Fortunate One prevented him not. And the disciples, being with the Fortunate One, ventured not to stop him.
Iti so bhagavatā saddhiṃ ārāmameva agamāsi. And so he went with the Fortunate One even up to the grove.