Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. "Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī"ti aturitacārikaṃ pakkāmi. Theropi "bhagavato nikkhantabhāvaṃ rañño ārocessāmī"ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. Nisīditvā bhuñjatha, tātāti. Satthu santikaṃ gantvā bhuñjissāmi, mahārājāti. Kahaṃ pana, tāta, satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājāti. Rājā tuṭṭhamānaso āha "tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ harathā"ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā "tathāgatassa dethā"ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Etenupāyena thero divase divase āhari, satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase "ajja ettakaṃ bhagavā āgato, ajja ettaka"nti buddhaguṇapaṭisaṃyuttāya kathāya sakalaṃ rājakulaṃ satthu dassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. Teneva naṃ bhagavā "etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī"ti (a. ni. 1.219, 225) etadagge ṭhapesi.

пали english - Rhys Davids T.W. Комментарии
Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. And the Fortunate One, attended by twenty thousand mendicants free from pollutants – ten thousand from the upper classes in Magadha and Aṅga, and ten thousand from the upper classes in Kapilavatthu – started from Rājagaha, and travelled a league a day;
"Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī"ti aturitacārikaṃ pakkāmi. going slowly with the intention of reaching Kapilavatthu, sixty leagues from Rājagaha, in two months.
Theropi "bhagavato nikkhantabhāvaṃ rañño ārocessāmī"ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. And the elder, thinking: “I will let the king know that the Fortunate One has started,” rose into the air and appeared in the king’s house
Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. The king was glad to see the elder, made him sit down on a splendid couch, filled a bowl with the delicious food made ready for himself, and gave to him.
Thero uṭṭhāya gamanākāraṃ dassesi. Then the elder rose up, and made as if he would go away.
Nisīditvā bhuñjatha, tātāti. “Sit down and eat,” said the king.
Satthu santikaṃ gantvā bhuñjissāmi, mahārājāti. “I will rejoin the Teacher, and eat then,” said he.
Kahaṃ pana, tāta, satthāti? “Where is the Teacher now?” asked the king.
Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājāti. “He has set out on his journey, attended by twenty thousand mendicants, to see you, O king!” said he.
Rājā tuṭṭhamānaso āha "tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ harathā"ti. The king, glad at heart, said: “Do you eat this; and until my son has arrived at this town, provide him with food from here.”
Thero adhivāsesi. The elder agreed;
Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā "tathāgatassa dethā"ti therassa hatthe patiṭṭhāpesi. and the king waited on him, and then had the bowl cleansed with perfumed chunam, and filled with the best of food, and placed it in the elder’s hand, saying: “Give it to the Tathāgata.”
Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. And the elder, in the sight of all, threw the bowl into the air, and himself rising up into the sky, took the food again, and placed it in the hand of the Teacher.
Satthā taṃ paribhuñji. The Teacher ate it
Etenupāyena thero divase divase āhari, satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Every day the elder brought him food in the same manner. So the Teacher himself was fed, even on the journey, from the king’s table.
Theropi bhattakiccāvasāne divase divase "ajja ettakaṃ bhagavā āgato, ajja ettaka"nti buddhaguṇapaṭisaṃyuttāya kathāya sakalaṃ rājakulaṃ satthu dassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. The elder, day by day, when he had finished his meal, told the king, “Today the Fortunate One has come so far, today so far.”
Teneva naṃ bhagavā "etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī"ti (a. ni. 1.219, 225) etadagge ṭhapesi. On that account the Fortunate One gave him pre-eminence, saying: “Pre-eminent, O monks, among all those of my disciples who were pleasing to families, was Kāḷudāyī.”