Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi "ettakā janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho mama vacanaṃ karissatī"ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi "tāta, kāḷudāyi ahaṃ mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattaṃ ārocentopi natthi, dujjāno kho pana jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhuṃ icchāmi, sakkhissasi nu kho me puttaṃ dassetu"nti. Sakkhissāmi, deva, sace pabbajituṃ labhissāmīti. Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehīti. So "sādhu, devā"ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi.

пали english - Rhys Davids T.W. Комментарии
Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi "ettakā janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho mama vacanaṃ karissatī"ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. And when the king found no one who would come and bring even a message, he thought: “Not one of these brings back, for my sake, even a message from the One with Ten Powers: who will then carry out what I say?” And searching among all his people he thought of Kāḷudāyī
So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. For he was in everything serviceable to the king – intimate with him, and trustworthy. He was born on the same day as the future Buddha, and had been his playfellow and companion.
Atha naṃ rājā āmantesi "tāta, kāḷudāyi ahaṃ mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattaṃ ārocentopi natthi, dujjāno kho pana jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhuṃ icchāmi, sakkhissasi nu kho me puttaṃ dassetu"nti. For he was in everything serviceable to the king – intimate with him, and trustworthy. He was born on the same day as the future Buddha, and had been his playfellow and companion.
Sakkhissāmi, deva, sace pabbajituṃ labhissāmīti. “I can, O king!” was the reply, “if I am allowed to become a recluse.”
Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehīti. “My friend,” said the king, “become a recluse or not as you will, but help me to see my son!”
So "sādhu, devā"ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi. And he respectfully received the king’s message, with the words, “So be it, O king!” and went to Rājagaha; and stood at the edge of the disciples at the time of the Teacher’s instruction, and heard the gospel, and attained Arahatship with his followers, and was received into the Saṅgha.