Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā "ahaṃ, bhante, tīṇi ratanāni vinā vattituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ nātidūre nāccāsanne gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me bhagavā paṭiggaṇhātū"ti suvaṇṇabhiṅkārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakaṃ ādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe "buddhasāsanassa mūlāni otiṇṇānī"ti mahāpathavī kampi. Jambudīpasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi.

пали english - Rhys Davids T.W. Комментарии
Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Then the Teacher entered upon the path thus made free by the great Deva, and entered Rājagaha attended by a thousand mendicants.
Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā "ahaṃ, bhante, tīṇi ratanāni vinā vattituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ nātidūre nāccāsanne gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. he king gave a great donation to the Saṅgha with the Buddha at their head; “I, my lord, cannot live without the Three Jewels (the Buddha, the Dhamma, and the Saṅgha). In season and out of season I would visit the Fortunate One. Now the Grove of Reeds is far away; but this Grove of mine, called the Bamboo Grove, is close by, is easy of resort, and is a fit dwelling-place for a Buddha.
Idaṃ me bhagavā paṭiggaṇhātū"ti suvaṇṇabhiṅkārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakaṃ ādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Let the Fortunate One accept it from me!” and had water brought, bright as gems, and scented with flowers, in a golden goblet. And he poured the water over the hand of the One with Ten Powers, in token of the presentation of the Bamboo Grove, saying (see above).
Tasmiṃ ārāmapaṭiggahaṇe "buddhasāsanassa mūlāni otiṇṇānī"ti mahāpathavī kampi. At the acceptance of this monastery the broad earth shook, as if it said: “Now the dispensation of the Buddha has taken root!”
Jambudīpasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. For in all Jambudīpa there is no dwelling-place, save the Bamboo Grove, whose acceptance caused the earth to shake:
Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. and in Ceylon there is no dwelling-place, save the Great Vihāra, whose acceptance caused the earth to shake.
Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi. And when the Teacher had accepted the Bamboo Grove monastery, and had given thanks for it, he rose from his seat and went, surrounded by the members of the Saṅgha, to the Bamboo Grove.