Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Imaṃ gāthaṃ vatvā attano sāvakabhāvapakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā "satthā me, bhante, bhagavā, sāvakohamasmī"ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano "aho mahānubhāvā buddhā, evaṃ thāmagatadiṭṭhiko nāma 'arahā'ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito"ti satthu guṇakathaṃyeva kathesi. Bhagavā "nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā"ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.545 ādayo) kathetvā cattāri saccāni pakāsesi. Magadharājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā āsanā vuṭṭhāya bhagavantaṃ padakkhiṇaṃ katvā pakkāmi.

пали english - Rhys Davids T.W. Комментарии
Imaṃ gāthaṃ vatvā attano sāvakabhāvapakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā "satthā me, bhante, bhagavā, sāvakohamasmī"ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. And in order to make known his discipleship he bowed his head to the Tathāgata’s feet, saying: “The Fortunate One is my teacher, and I am the disciple!” And seven times he rose into the air up to the height of one, two, three, and so on, up to the height of seven palm trees; and descending again, he saluted the Tathāgata, and respectfully took a seat aside.
Taṃ pāṭihāriyaṃ disvā mahājano "aho mahānubhāvā buddhā, evaṃ thāmagatadiṭṭhiko nāma 'arahā'ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito"ti satthu guṇakathaṃyeva kathesi. Seeing that wonder, the multitude praised the Teacher, saying: “Ah! How great is the power of the Buddhas! Even so mighty an infidel as this has thought him worthy! Even Uruvelā Kassapa has broken through the net of delusion, and has yielded to the Tathāgata!”
Bhagavā "nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā"ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.545 ādayo) kathetvā cattāri saccāni pakāsesi. But the Fortunate One said: “Not only now have I overcome Uruvelā Kassapa; in former ages, too, he was conquered by me.” And he uttered in that connexion the Mahānāradakassapajātaka [Ja 544], and proclaimed the Four Truths.
Magadharājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi. And the king of Magadha, with nearly all his retinue, attained to the Fruit of the First Path, and the rest became lay disciples (without entering the Paths).
Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā āsanā vuṭṭhāya bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. And the king still sitting near the Teacher told him of the five wishes he had had; and then, confessing his faith, he invited the Fortunate One for the next day, and rising from his side, departed with respectful salutation.