Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vutthavasso pavāretvā "caratha, bhikkhave, cārika"nti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto "bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī"ti rājagahaṃ gantvā nagarūpacāre laṭṭhivanuyyānaṃ agamāsi. Rājā uyyānapālassa santikā "satthā āgato"ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjantesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

пали english - Rhys Davids T.W. Комментарии
Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vutthavasso pavāretvā "caratha, bhikkhave, cārika"nti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. Now when there were thus in the world sixty-one persons who had become Arahats, the Teacher, after the rainy season and the Feast with which it closes were over, sent out the sixty in different directions, with the words, “Go forth, O mendicants, preaching and teaching.” And himself going towards Uruvelā, overcame at the Kappāsiya forest, half way there, the thirty young Bhaddavaggiya nobles.
Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Of these the least advanced entered the First, and the most advanced the Third Path:
Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto "bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī"ti rājagahaṃ gantvā nagarūpacāre laṭṭhivanuyyānaṃ agamāsi. and he received them all into the Saṅgha with the formula, “Come, monks!” And sending them also forth into the regions round about, he himself went on to Uruvelā. There he overcame, by performing three thousand five hundred miracles, the three brahmin ascetics, brothers – Uruvelā Kassapa and the rest – who had one thousand disciples. And he received them into the Saṅgha with the formula, “Come, monks!” and established them in Arahatship by his discourse, when they were seated on the Gayāsīsa hill, “On the Lessons to be drawn from Fire.” And attended by these thousand Arahats, he went to the grove called the Palm-grove, nearby Rājagaha, with the object of redeeming the promise he had made to Bimbisāra the king.
Rājā uyyānapālassa santikā "satthā āgato"ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjantesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya. When the king heard from the keeper of the grove the saying: “The Teacher is come,” he went to the Teacher, attended by innumerable priests and nobles, and fell down at the feet of the Tathāgata – those sacred feet, which bore on their surface the mystic figure of the sacred wheel, and gave forth a halo of light like a canopy of cloth of gold. Then he and his retinue respectfully took their seats on one side.