| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi "kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe"ti. Bhagavā tesaṃ cetasā cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi – |
| пали | english - Rhys Davids T.W. | Комментарии |
| Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi "kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe"ti. | Now the question occurred to those priests and nobles, “How is it, then? Has the Great Ascetic entered as a student in the spiritual life under Uruvelā Kassapa, or Uruvelā Kassapa under the Great Ascetic?” | |
| Bhagavā tesaṃ cetasā cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi – | And the Fortunate One, becoming aware of their thus doubting within themselves, addressed the elder in the verse – |