| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Mahāsatto ekapadikamaggaṃ disvā "pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī"ti maddiñca putte ca assamapadadvāre ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā "sakkenamhi diṭṭho"ti ñatvā paṇṇasālaṃ pavisitvā khaggañca dhanuñca apanetvā sāṭake omuñcitvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto "aho sukhaṃ, aho sukhaṃ, pabbajjā me adhigatā"ti udānaṃ udānetvā caṅkamaṃ āruyha aparāparaṃ caṅkamitvā paccekabuddhasadisena upasamena puttadārānaṃ santikaṃ agamāsi. Maddīpi mahāsattassa pādesu patitvā roditvā teneva saddhiṃ assamapadaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. Pacchā puttepi tāpasakumārake kariṃsu. Cattāro khattiyā vaṅkapabbatakucchimhi vasiṃsu. Atha maddī mahāsattaṃ varaṃ yāci "deva, tumhe phalāphalatthāya vanaṃ agantvā putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī"ti. Tato paṭṭhāya sā araññato phalāphalāni āharitvā tayo jane paṭijaggati. |
| пали | english - E. B. Cowell | русский - Petr Ezhak | Комментарии |
| Mahāsatto ekapadikamaggaṃ disvā "pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī"ti maddiñca putte ca assamapadadvāre ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā "sakkenamhi diṭṭho"ti ñatvā paṇṇasālaṃ pavisitvā khaggañca dhanuñca apanetvā sāṭake omuñcitvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto "aho sukhaṃ, aho sukhaṃ, pabbajjā me adhigatā"ti udānaṃ udānetvā caṅkamaṃ āruyha aparāparaṃ caṅkamitvā paccekabuddhasadisena upasamena puttadārānaṃ santikaṃ agamāsi. | The Great Being, when he beheld a path, felt sure that it must lead to some hermits' settlement. He left Maddī and the two children at the entrance of the hermitage, and went in; when seeing the inscription, he recognized that Sakka's eye was upon him. He opened the door and entered, and putting off his bow and sword, with the garments which he wore, he donned the garb of a hermit, took up the staff, and coming forth entered the covered walk and paced up and down, and with the quietude of a Pacceka Buddha approached his wife and children. | Махасатта, увидев узкую тропу, подумал: "Изгнанные получат жилище!" Мадди и детей у входа в ашрам оставив, он вошел в ашрам и заметив надпись понял:" Сакка следит [за мной]". Войдя в хижину, отложив меч и лук, сняв свою одежду, он одел одежду из крашенного лыка, шкуру антилопы на плечо закинул, собрал волосы как подобает отшельнику и взяв посох, вышел из хижины. Обретя стать отшельника, он воскликнул: "Какое счастье, какое счастье я стал отшельником!". Воскликнув, по прогулочной дорожке пройдясь взад и вперед, подобно паччекабудде умиротворенный, он подошел к жене и детям. |
assama можно перевести "отшельническое жилище" Все комментарии (1) |
| Maddīpi mahāsattassa pādesu patitvā roditvā teneva saddhiṃ assamapadaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. | Maddī fell at his feet in tears; then with him entering the hermitage, she went to her own cell and donned the ascetic dress. | Мадди рыдая упала к ногам Махасатты, вместе с ними в ашрам войдя. Уйдя в свою хижину, она также приняла облик отшельника. | |
| Pacchā puttepi tāpasakumārake kariṃsu. | After this they made their children to do the like. | Затем и дети облачились как дети отшельников. | |
| Cattāro khattiyā vaṅkapabbatakucchimhi vasiṃsu. | Thus the four noble hermits dwelt in the recesses of Mount Vaṁka. | Четыре кхаттийа жили на горе Ванка. | |
| Atha maddī mahāsattaṃ varaṃ yāci "deva, tumhe phalāphalatthāya vanaṃ agantvā putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī"ti. | Then Maddī asked a boon of the Great Being. "My lord, do you stay here with the children, instead of going out in search of wild fruits; and let me go instead." | Затем Мадди попросила Махасатту : "Владыка, вы не ходите в лес собирать зрелые фрукты, оставайтесь здесь с детьми, я буду приносить фрукты!" | |
| Tato paṭṭhāya sā araññato phalāphalāni āharitvā tayo jane paṭijaggati. | Thenceforward she used to fetch the wild fruits from the forest and feed them all three. | С этого момента она приносила из леса созревшие фрукты и троих их кормила. |
"из" леса пропущено Все комментарии (1) |