| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Bodhisattopi taṃ varaṃ yāci "bhadde, maddi mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, ito paṭṭhāya akāle mama santikaṃ mā āgacchāhī"ti. Sā "sādhū"ti sampaṭicchi. Mahāsattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi aññamaññaṃ mettacittaṃ paṭilabhiṃsu. Maddīdevīpi pātova uṭṭhāya pānīyaparibhojanīyaṃ upaṭṭhāpetvā mukhodakaṃ āharitvā dantakaṭṭhaṃ datvā assamapadaṃ sammajjitvā dve putte pitu santike ṭhapetvā pacchikhaṇittiaṅkusahatthā araññaṃ pavisitvā vanamūlaphalāphalāni ādāya pacchiṃ pūretvā sāyanhasamaye araññato āgantvā paṇṇasālāya phalāphalaṃ ṭhapetvā nhatvā putte nhāpesi. Atha cattāropi janā paṇṇasālādvāre nisīditvā phalāphalaṃ paribhuñjanti. Tato maddī putte gahetvā attano paṇṇasālaṃ pāvisi. Iminā niyāmena te pabbatakucchimhi satta māse vasiṃsūti. |
| пали | english - E. B. Cowell | русский - Petr Ezhak | Комментарии |
| Bodhisattopi taṃ varaṃ yāci "bhadde, maddi mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, ito paṭṭhāya akāle mama santikaṃ mā āgacchāhī"ti. | The Bodhisatta also asked her for a boon. "Maddī, we are now hermits; and woman is the canker of chastity. Henceforward then, do not approach me unseasonably." | Бодхисатта также попросил её:" Дорогая Мадди, мы здесь теперь отшельники, и женщина загрязняет обет целомудрия, с этого момента без необходимости близко ко мне не подходи". | |
| Sā "sādhū"ti sampaṭicchi. | She consented. | Она согласилась: "Садху!" |
Зачем Садху оставлять без перевода, оно переводится "хорошо". Все комментарии (1) |
| Mahāsattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi aññamaññaṃ mettacittaṃ paṭilabhiṃsu. | By the power of the Great Being's compassion, even the wild animals, all that were within three leagues of their borders, had compassion one of another. | Благодаря силе дружелюбия Махасатты, на три йоджаны вокруг все животные с дружелюбием к друг другу относились. |
таки да, это ошибка. mettānubhāvena - силой дружелюбия, mettacittaṃ - дружелюбный ум, дружелюбный настрой Все комментарии (2) |
| Maddīdevīpi pātova uṭṭhāya pānīyaparibhojanīyaṃ upaṭṭhāpetvā mukhodakaṃ āharitvā dantakaṭṭhaṃ datvā assamapadaṃ sammajjitvā dve putte pitu santike ṭhapetvā pacchikhaṇittiaṅkusahatthā araññaṃ pavisitvā vanamūlaphalāphalāni ādāya pacchiṃ pūretvā sāyanhasamaye araññato āgantvā paṇṇasālāya phalāphalaṃ ṭhapetvā nhatvā putte nhāpesi. | Daily at dawn, Maddī arises, provides water for their drinking and food to eat, brings water and tooth-brush for cleansing the mouth, sweeps out the hermitage, leaves the two children with their father, basket, spade, and hook in hand [521] hies to the forest for wild roots and fruits, with which she fills her basket: at evening she returns, lays the wild fruits in the cell, washes the children; | Мадди утром встав, питьевую воду и еду подготовив, воду для споласкивая рта принеся, палочку для чистки зубов подав, убрав ашрам, детей оставив с отцом, корзину, шест с крюком и черпак взяв, в лесу съедобными корнями и зрелыми плодам корзину наполнив, вечером возвращалась из леса. Положив фрукты в хижину, искупавшись, она купала детей. | |
| Atha cattāropi janā paṇṇasālādvāre nisīditvā phalāphalaṃ paribhuñjanti. | then the four of them sit at the door of the cell and eat their fruits. | Затем они в четвером, сидя у входа в хижину, ели фрукты. | |
| Tato maddī putte gahetvā attano paṇṇasālaṃ pāvisi. | Then Maddī takes her two 1 children, and retires to her own cell. | После этого Мадди, взяв детей, уходила в свою хижину. | |
| Iminā niyāmena te pabbatakucchimhi satta māse vasiṃsūti. | Thus they lived in the recesses of the mountain for seven months | Придерживаясь такого порядка, они прожили на горе семь месяцев. |