Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о поселении в лесу
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о поселении в лесу Далее >>
Закладка

Bindussarāti sampiṇḍitassarā. Vaggūti madhurassarā. Kūjantamupakūjantīti paṭhamaṃ kūjamānaṃ pakkhiṃ pacchā upakūjanti. Utusaṃpupphite dumeti utusamaye pupphite dume nilīyitvā kūjantaṃ upakūjanti. So dakkhisīti so tvaṃ passissasīti attho. Karañjakakudhāyutanti karañjarukkhehi ca kakudharukkhehi ca samparikiṇṇaṃ. Appaṭigandhiyanti paṭikūlagandhavirahitaṃ madhurodakaparikiṇṇaṃnānappakārapadumuppalādīhi sañchannaṃ. Paṇṇasālaṃ amāpayāti paṇṇasālaṃ māpeyyāsi. Amāpetvāti māpetvā. Uñchācariyāya īhathāti atha tumhe, deva, uñchācariyāya yāpentā appamattā īhatha, āraddhavīriyā hutvā vihareyyāthāti attho.

пали Комментарии
Bindussarāti sampiṇḍitassarā.
Vaggūti madhurassarā.
Kūjantamupakūjantīti paṭhamaṃ kūjamānaṃ pakkhiṃ pacchā upakūjanti.
Utusaṃpupphite dumeti utusamaye pupphite dume nilīyitvā kūjantaṃ upakūjanti.
So dakkhisīti so tvaṃ passissasīti attho.
Karañjakakudhāyutanti karañjarukkhehi ca kakudharukkhehi ca samparikiṇṇaṃ.
Appaṭigandhiyanti paṭikūlagandhavirahitaṃ madhurodakaparikiṇṇaṃnānappakārapadumuppalādīhi sañchannaṃ.
Paṇṇasālaṃ amāpayāti paṇṇasālaṃ māpeyyāsi.
Amāpetvāti māpetvā.
Uñchācariyāya īhathāti atha tumhe, deva, uñchācariyāya yāpentā appamattā īhatha, āraddhavīriyā hutvā vihareyyāthāti attho.