Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о поселении в лесу
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о поселении в лесу Далее >>
Закладка

Tattha rājisīti rājāno hutvā pabbajitā. Samāhitāti ekaggacittā. Esāti dakkhiṇahatthaṃ ukkhipitvā iminā pabbatapādena gacchathāti ācikkhantā vadanti. Acchasīti vasissasi. Āpaganti udakavāhanadiāvaṭṭaṃ. Girigabbharanti girīnaṃ kucchito pavattaṃ. Madhupipphalanti madhuraphalaṃ. Rammaketi ramaṇīye. Kimpurisāyutanti kimpurisehi āyutaṃ parikiṇṇaṃ. Setasogandhīkehi cāti nānappakārehi setuppalehi ceva sogandhikehi ca sañchanno. Sīhovāmisapekkhīvāti āmisaṃ pekkhanto sīho viya.

пали Комментарии
Tattha rājisīti rājāno hutvā pabbajitā.
Samāhitāti ekaggacittā.
Esāti dakkhiṇahatthaṃ ukkhipitvā iminā pabbatapādena gacchathāti ācikkhantā vadanti.
Acchasīti vasissasi.
Āpaganti udakavāhanadiāvaṭṭaṃ.
Girigabbharanti girīnaṃ kucchito pavattaṃ.
Madhupipphalanti madhuraphalaṃ.
Rammaketi ramaṇīye.
Kimpurisāyutanti kimpurisehi āyutaṃ parikiṇṇaṃ.
Setasogandhīkehi cāti nānappakārehi setuppalehi ceva sogandhikehi ca sañchanno.
Sīhovāmisapekkhīvāti āmisaṃ pekkhanto sīho viya.