Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 203 История рождения, связанная с группами существ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 203 История рождения, связанная с группами существ Далее >>
Закладка

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto isigaṇaparivuto vihāsi. Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti, yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti. Tāpasā tamatthaṃ bodhisattassa ārocesuṃ. Bodhisatto sabbe tāpase sannipātāpetvā "sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethā"ti vatvā imaṃ gāthamāha –

пали Комментарии
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto isigaṇaparivuto vihāsi.
Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti, yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti.
Tāpasā tamatthaṃ bodhisattassa ārocesuṃ.
Bodhisatto sabbe tāpase sannipātāpetvā "sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethā"ti vatvā imaṃ gāthamāha –