Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 203 История рождения, связанная с группами существ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
203 История рождения, связанная с группами существ Далее >>
Закладка

Virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṃ ḍaṃsi, so tattheva mato. Tassa matabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – "āvuso, asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva mato"ti. Satthā āgantvā "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "sace so, bhikkhave, bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa, na naṃ sappo ḍaṃseyya. Porāṇakatāpasāpi anuppanne buddhe catūsu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsū"ti vatvā atītaṃ āhari.

пали Комментарии
Virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṃ ḍaṃsi, so tattheva mato.
Tassa matabhāvo sakalavihāre pākaṭo ahosi.
Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – "āvuso, asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva mato"ti.
Satthā āgantvā "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "sace so, bhikkhave, bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa, na naṃ sappo ḍaṃseyya.
Porāṇakatāpasāpi anuppanne buddhe catūsu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsū"ti vatvā atītaṃ āhari.