Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 84 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 84 комментарий Далее >>
Закладка

Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhasampadāyakoti. Lokānukampāyāti lokassa anukampanatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa ca vasena yojetabbaṃ. Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ hoti. Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañhetaṃ "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).

пали Комментарии
Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti.
Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhasampadāyakoti.
Lokānukampāyāti lokassa anukampanatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti.
Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa ca vasena yojetabbaṃ.
Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ hoti.
Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti.
Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi.
Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato.
Vuttañhetaṃ "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).