Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 84 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 84 комментарий Далее >>
Закладка

Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto. Vijjācaraṇasampannotiādīsu tissopi vijjā bhayabherave (ma. ni. 1.34 ādayo) āgatanayena, chapi vijjā chaḷabhiññāvasena, aṭṭhapi vijjā ambaṭṭhasutte āgatāti vijjāhi, sīlasaṃvarādīhi, pannarasahi caraṇadhammehi ca, anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā ca sugato. Sabbathā viditalokattā lokavidū. Natthi etassa uttaroti anuttaro. Purisadamme purisaveneyye sāreti vinetīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 1.132-133) gahetabbo.

пали Комментарии
Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto.
Vijjācaraṇasampannotiādīsu tissopi vijjā bhayabherave (ma. ni. 1.34 ādayo) āgatanayena, chapi vijjā chaḷabhiññāvasena, aṭṭhapi vijjā ambaṭṭhasutte āgatāti vijjāhi, sīlasaṃvarādīhi, pannarasahi caraṇadhammehi ca, anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno. Качества Будды подробно разбираются в 7 главе Висуддхимагги.
Все комментарии (1)
Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā ca sugato.
Sabbathā viditalokattā lokavidū.
Natthi etassa uttaroti anuttaro.
Purisadamme purisaveneyye sāreti vinetīti purisadammasārathi.
Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā.
Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 1.132-133) gahetabbo.