| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sambharanto pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattanto anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Sekkho pana pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. Ettāvatā "tayome, bhikkhave, puggalā loke uppajjamānā uppajjantī"ti padānaṃ attho vutto hoti. |
| пали | русский - khantibalo | Комментарии |
| Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sambharanto pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattanto anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. | Разрушивший влечения ученик ... достигая высших путей называется появляющимся, в момент пути архатства о нём говорят "появляется", но в момент плода архатства называется появившимся. | |
| Sekkho pana pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. | Однако обучающийся ученик с момента прошлой предпосылки до знания, предшествующего прозрениям пути, называется появляющимся, в момент пути вхождения в поток о нём говорят "появляется", с момента плода вхождения в поток называется появившимся. | |
| Ettāvatā "tayome, bhikkhave, puggalā loke uppajjamānā uppajjantī"ti padānaṃ attho vutto hoti. |