Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 84 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 84 комментарий Далее >>
Закладка

Apica uppajjamāno nāma uppajjati nāma uppanno nāmāti ayaṃ pabhedo veditabbo. Tathāgato hi mahābhinīhāraṃ karonto, buddhakare dhamme pariyesanto, pāramiyo pūrento, pañca mahāpariccāge pariccajanto, ñātatthacariyaṃ caranto, lokatthacariyaṃ, buddhatthacariyaṃ koṭiṃ pāpento, pāramiyo pūretvā tusitabhavane tiṭṭhanto, tato otaritvā carimabhave paṭisandhiṃ gaṇhanto, agāramajjhe vasanto, abhinikkhamanto, mahāpadhānaṃ padahanto, paripakkañāṇo bodhimaṇḍaṃ āruyha mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto, majjhimayāme dibbacakkhuṃ visodhento, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva pana arahattamaggena sakalopi buddhaguṇarāsi āgatova nāma hoti. Tasmā te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Idha arahattaphalakkhaṇaṃ sandhāya "uppajjatī"ti vutto. Uppanno hotīti ayañhettha attho.

пали русский - khantibalo Комментарии
Apica uppajjamāno nāma uppajjati nāma uppanno nāmāti ayaṃ pabhedo veditabbo.
Tathāgato hi mahābhinīhāraṃ karonto, buddhakare dhamme pariyesanto, pāramiyo pūrento, pañca mahāpariccāge pariccajanto, ñātatthacariyaṃ caranto, lokatthacariyaṃ, buddhatthacariyaṃ koṭiṃ pāpento, pāramiyo pūretvā tusitabhavane tiṭṭhanto, tato otaritvā carimabhave paṭisandhiṃ gaṇhanto, agāramajjhe vasanto, abhinikkhamanto, mahāpadhānaṃ padahanto, paripakkañāṇo bodhimaṇḍaṃ āruyha mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto, majjhimayāme dibbacakkhuṃ visodhento, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Ведь Татхагата называется появляющимся, совершая великое устремление ... лично постигая плод невозвращения. О нём говорят "появляется" в момент пути архатства. В момент плода архатства он называется появившимся.
Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva pana arahattamaggena sakalopi buddhaguṇarāsi āgatova nāma hoti.
Tasmā te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Поэтому они [ученики будд] благодаря исполнению всех задач появления в момент плода архатства являются появившимися.
Idha arahattaphalakkhaṇaṃ sandhāya "uppajjatī"ti vutto. Здесь в отношении момента плода архатства сказано "появляются".
Uppanno hotīti ayañhettha attho.