Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 44 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 44 комментарий Далее >>
Закладка

Ohitabhāroti tayo bhārā – khandhabhāro, kilesabhāro, abhisaṅkhārabhāroti. Tassime tayopi bhārā ohitā oropitā nikkhittā pātitāti ohitabhāro. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti, kakārassa dakāro kato. Anuppatto sadattho etenāti anuppattasadattho, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhaṭṭhena attano avijahanaṭṭhena attano paramatthena ca attano atthattā sakattho hoti. Parikkhīṇabhavasaṃyojanoti kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjāsaṃyojananti imāni satte bhavesu. Bhavaṃ vā bhavena saṃyojenti upanibandhantīti bhavasaṃyojanāni nāma. Tāni arahato parikkhīṇāni, pahīnāni, ñāṇagginā, daḍḍhānīti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya, idaṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ "sabbe saṅkhārā aniccā"ti evamādibhedaṃ vā sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvā. Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā hi sabbakilesehi vimuttattā cittavimuttiyāpi vimutto, nibbānepi vimuttoti. Tena vuttaṃ "sammadaññā vimutto"ti.

пали русский - khantibalo Комментарии
Ohitabhāroti tayo bhārā – khandhabhāro, kilesabhāro, abhisaṅkhārabhāroti. "сложивший ношу": три вида ноши (бремени) - совокупности, загрязнения, волевые конструкции.
Tassime tayopi bhārā ohitā oropitā nikkhittā pātitāti ohitabhāro. У него эти три вида ноши сложены, опущены, сняты, положены на землю.
Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti, kakārassa dakāro kato.
Anuppatto sadattho etenāti anuppattasadattho, sadatthoti ca arahattaṃ veditabbaṃ. "С помощью этого собственная цель достигнута" (анализ сложного слова) и под собственной целью следует считать архатство.
Tañhi attupanibandhaṭṭhena attano avijahanaṭṭhena attano paramatthena ca attano atthattā sakattho hoti.
Parikkhīṇabhavasaṃyojanoti kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjāsaṃyojananti imāni satte bhavesu. "разорвавшим окову бытия": в семи состояниях бытия окову чувственной страсти, окову отвращения, оковы самомнения, взглядов, неуверенности, привязанности к образам действия и обетам, страсти к бытию, зависти, скупости, неведения.
Bhavaṃ vā bhavena saṃyojenti upanibandhantīti bhavasaṃyojanāni nāma. Они связывают с бытием или привязывают бытие, поэтому "окова бытия".
Tāni arahato parikkhīṇāni, pahīnāni, ñāṇagginā, daḍḍhānīti parikkhīṇabhavasaṃyojano. У араханта они разорваны, отброшены, сожжены огнём знания, поэтому он разорвал окову бытия.
Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya, idaṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ "sabbe saṅkhārā aniccā"ti evamādibhedaṃ vā sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvā. "освободившимся истинным знанием": (анализ сложного слова), вот что здесь сказано: совокупности в смысле совокупностей, сферы в смысле сфер, элементы в смысле пустоты, страдание в смысле угнетения, возникновение в смысле источника, прекращение в смысле успокоения, путь в смысле видения, истинным знанием познав в соответствии с действительностью "всё конструированное непостоянно" и другими способами, измерив, исследовав, сделав ясными.
Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. "освободившимися" двумя освобождениями: освобождением ума и ниббаной.
Arahā hi sabbakilesehi vimuttattā cittavimuttiyāpi vimutto, nibbānepi vimuttoti. Ведь арахант благодаря освобождению от всех загрязнений ума освобождён освобождением ума и освобождён в ниббане.
Tena vuttaṃ "sammadaññā vimutto"ti. Поэтому сказано "освободившимся истинным знанием".