Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Evampi kasmā mettāva evaṃ visesetvā vuttā? Itaresaṃ brahmavihārānaṃ adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ayañhi sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārasā, āghātavinayapaccupaṭṭhānā. Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, sampattivisesānaṃ ciraṭṭhitikāmatā, pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti. Evañca sakalalokahitasukhavidhānādhimuttā mahābodhisattā "imassa dātabbaṃ, imassa na dātabba"nti uttamavicayavasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃ pattāpi sattānaṃ nānappakāraṃ hitajjhāsayeneva aparādhaṃ khamanti, "idaṃ vo dassāma, karissāmā"tiādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā honti. Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccupakāramāsisantīti. Evaṃ te pāramiyo pūretvā yāva dasabalacatu-vesārajja-chaasādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti. Evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā. |
пали | русский - khantibalo | Комментарии |
Evampi kasmā mettāva evaṃ visesetvā vuttā? | Раз так, то почему выделено именно дружелюбие? | |
Itaresaṃ brahmavihārānaṃ adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. | Ради устремления к другим возвышенным состояниям и также ради исполнения всех благих поступков из дарения и прочего. | |
Ayañhi sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārasā, āghātavinayapaccupaṭṭhānā. | ||
Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. | Если оно (дружелюбие) развивается и много практикуется, тогда успеха достигает и развитие сострадания и других состояний. Вот так дружелюбие является устремлением к другим возвышенным состояниям. | |
Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, sampattivisesānaṃ ciraṭṭhitikāmatā, pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti. | ||
Evañca sakalalokahitasukhavidhānādhimuttā mahābodhisattā "imassa dātabbaṃ, imassa na dātabba"nti uttamavicayavasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃ pattāpi sattānaṃ nānappakāraṃ hitajjhāsayeneva aparādhaṃ khamanti, "idaṃ vo dassāma, karissāmā"tiādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā honti. | ||
Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccupakāramāsisantīti. | ||
Evaṃ te pāramiyo pūretvā yāva dasabalacatu-vesārajja-chaasādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti. | ||
Evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā. |