Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 27 комментарий Далее >>
Закладка

Seyyathāpīti opammadassanatthe nipāto. Tārakarūpānanti jotīnaṃ. Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho. Vassānanti vassānaṃ bahuvasena laddhavohārassa utuno. Pacchime māseti kattikamāse. Saradasamayeti saradakāle. Assayujakattikamāsā hi loke "saradautū"ti vuccanti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Tenevāha "vigatavalāhake"ti. Deveti ākāse. Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto. Tamagatanti tamaṃ. Abhivihaccāti abhihantvā vidhamitvā. Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikattā osadhīti laddhanāmā tārakā.

пали Комментарии
Seyyathāpīti opammadassanatthe nipāto.
Tārakarūpānanti jotīnaṃ.
Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho.
Vassānanti vassānaṃ bahuvasena laddhavohārassa utuno.
Pacchime māseti kattikamāse.
Saradasamayeti saradakāle.
Assayujakattikamāsā hi loke "saradautū"ti vuccanti.
Viddheti ubbiddhe, meghavigamena dūrībhūteti attho.
Tenevāha "vigatavalāhake"ti.
Deveti ākāse.
Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto.
Tamagatanti tamaṃ.
Abhivihaccāti abhihantvā vidhamitvā.
Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikattā osadhīti laddhanāmā tārakā.