Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Iti bhagavā attānaṃ kāyasakkhi katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhena dassento "puññamevā"tiādimāha. Tattha puññameva so sikkheyyāti yo atthakāmo kulaputto, so puññaphalanibbattanato, attano santānaṃ punanato ca "puñña"nti laddhanāmaṃ tividhaṃ kusalameva sikkheyya niveseyya upacineyya pasaveyyāti attho. Āyatagganti vipulaphalatāya uḷāraphalatāya āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ uttamanti āyataggaṃ, āyena vā yonisomanasikārādippaccayena uḷāratamena agganti āyataggaṃ. Takāro padasandhikaro. Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ. Tato eva sukhudrayaṃ sukhavipākanti attho. |
пали | Комментарии |
Iti bhagavā attānaṃ kāyasakkhi katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhena dassento "puññamevā"tiādimāha. | |
Tattha puññameva so sikkheyyāti yo atthakāmo kulaputto, so puññaphalanibbattanato, attano santānaṃ punanato ca "puñña"nti laddhanāmaṃ tividhaṃ kusalameva sikkheyya niveseyya upacineyya pasaveyyāti attho. | |
Āyatagganti vipulaphalatāya uḷāraphalatāya āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ uttamanti āyataggaṃ, āyena vā yonisomanasikārādippaccayena uḷāratamena agganti āyataggaṃ. | |
Takāro padasandhikaro. | |
Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ. | |
Tato eva sukhudrayaṃ sukhavipākanti attho. |