пали |
русский - khantibalo |
Комментарии |
Katamaṃ pana taṃ puññaṃ, kathañca naṃ sikkheyyāti āha "dānañca samacariyañca, mettacittañca bhāvaye"ti.
|
|
|
Tattha samacariyanti kāyavisamādīni vajjetvā kāyasamādicaritaṃ, suvisuddhaṃ sīlanti attho.
|
|
|
Bhāvayeti attano santāne uppādeyya vaḍḍheyya.
|
|
|
Ete dhammeti ete dānādike sucaritadhamme.
|
|
|
Sukhasamuddayeti sukhānisaṃse, ānisaṃsaphalampi nesaṃ sukhamevāti dasseti.
|
|
|
Abyāpajjaṃ sukhaṃ lokanti kāmacchandādibyāpādavirahitattā abyāpajjaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ natthi.
|
"возрождаются в блаженном мире, где ненависти нет": благодаря отсутствию недоброжелательности от чувственного желания и прочего, нет ненависти, нет страдания. Но нельзя сказать что нет досаждения другим.
|
|
Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upapajjati upeti.
|
|
|
Iti imasmiṃ sutte gāthāsu ca vaṭṭasampatti eva kathitā.
|
Так в этой сутте и стихах объяснён лишь успех в цикле сансары.
|
|