пали |
русский - khantibalo |
Комментарии |
Idāni tato abhāyitabbabhāve kāraṇaṃ dassento "sukhasseta"ntiādimāha.
|
|
|
Tattha sukhasaddo "sukho buddhānaṃ uppādo, sukhā virāgatā loke"tiādīsu (dha. pa. 194) sukhamūle āgato.
|
|
|
"Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta"ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe.
|
|
|
"Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne.
|
|
|
"Sukho puññassa uccayo"tiādīsu (dha. pa. 118) sukhahetumhi.
|
|
|
"Diṭṭhadhammasukhavihārā ete dhammā"tiādīsu (ma. ni. 1.82) abyāpajje.
|
|
|
"Nibbānaṃ paramaṃ sukha"ntiādīsu (dha. pa. 204; ma. ni. 2.215) nibbāne.
|
|
|
"Sukhassa ca pahānā"tiādīsu (cūḷani. khaggavisāṇasuttaniddesa 125) sukhavedanāyaṃ.
|
|
|
"Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita"ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ.
|
|
|
"Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā, dukkhā vedanā"tiādīsu (ma. ni. 2.89) iṭṭhasukhe.
|
|
|
"Sukho vipāko puññāna"ntiādīsu (peṭako. 23) sukhavipāke.
|
|
|
Idhāpi iṭṭhavipāke eva daṭṭhabbo.
|
И здесь тоже его [слово "счастье"] следует понимать в смысле желаемых последствий.
|
|
Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiñca kamanato pavisanato kantassa, piyāyitabbato santappanato ca piyassa, mānanīyato manassa pavaḍḍhanato ca manāpassāti attho veditabbo.
|
|
|
Yadidaṃ puññānīti "puññānī"ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhameva taṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati.
|
"а именно [результатов] благих поступков": а именно того, что называется благими поступками, это является обозначением и названием приятного и желанного результата. "это счастье, а именно благие поступки", он объясняет причину неразрушения плодом предмета (?).
|
|
Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.
|
Услышав таким образом собранные вместе неизбежные плоды благих поступков, следует старательно и тщательно совершать благих поступки - так он побуждает к совершению благих поступков, и зарождает у них почтение к этому.
|
|