Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 22 комментарий Далее >>
Закладка

Idāni tato abhāyitabbabhāve kāraṇaṃ dassento "sukhasseta"ntiādimāha. Tattha sukhasaddo "sukho buddhānaṃ uppādo, sukhā virāgatā loke"tiādīsu (dha. pa. 194) sukhamūle āgato. "Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta"ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. "Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne. "Sukho puññassa uccayo"tiādīsu (dha. pa. 118) sukhahetumhi. "Diṭṭhadhammasukhavihārā ete dhammā"tiādīsu (ma. ni. 1.82) abyāpajje. "Nibbānaṃ paramaṃ sukha"ntiādīsu (dha. pa. 204; ma. ni. 2.215) nibbāne. "Sukhassa ca pahānā"tiādīsu (cūḷani. khaggavisāṇasuttaniddesa 125) sukhavedanāyaṃ. "Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita"ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ. "Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā, dukkhā vedanā"tiādīsu (ma. ni. 2.89) iṭṭhasukhe. "Sukho vipāko puññāna"ntiādīsu (peṭako. 23) sukhavipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiñca kamanato pavisanato kantassa, piyāyitabbato santappanato ca piyassa, mānanīyato manassa pavaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti "puññānī"ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhameva taṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.

пали русский - khantibalo Комментарии
Idāni tato abhāyitabbabhāve kāraṇaṃ dassento "sukhasseta"ntiādimāha.
Tattha sukhasaddo "sukho buddhānaṃ uppādo, sukhā virāgatā loke"tiādīsu (dha. pa. 194) sukhamūle āgato.
"Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta"ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe.
"Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne.
"Sukho puññassa uccayo"tiādīsu (dha. pa. 118) sukhahetumhi.
"Diṭṭhadhammasukhavihārā ete dhammā"tiādīsu (ma. ni. 1.82) abyāpajje.
"Nibbānaṃ paramaṃ sukha"ntiādīsu (dha. pa. 204; ma. ni. 2.215) nibbāne.
"Sukhassa ca pahānā"tiādīsu (cūḷani. khaggavisāṇasuttaniddesa 125) sukhavedanāyaṃ.
"Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita"ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ.
"Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā, dukkhā vedanā"tiādīsu (ma. ni. 2.89) iṭṭhasukhe.
"Sukho vipāko puññāna"ntiādīsu (peṭako. 23) sukhavipāke.
Idhāpi iṭṭhavipāke eva daṭṭhabbo. И здесь тоже его [слово "счастье"] следует понимать в смысле желаемых последствий.
Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiñca kamanato pavisanato kantassa, piyāyitabbato santappanato ca piyassa, mānanīyato manassa pavaḍḍhanato ca manāpassāti attho veditabbo.
Yadidaṃ puññānīti "puññānī"ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhameva taṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati. "а именно [результатов] благих поступков": а именно того, что называется благими поступками, это является обозначением и названием приятного и желанного результата. "это счастье, а именно благие поступки", он объясняет причину неразрушения плодом предмета (?).
Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti. Услышав таким образом собранные вместе неизбежные плоды благих поступков, следует старательно и тщательно совершать благих поступки - так он побуждает к совершению благих поступков, и зарождает у них почтение к этому.