Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto "abhijānāmi kho panāha"ntiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Dīgharattanti cirakālaṃ. Puññānanti dānādikusaladhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehāsambhavo vipatti. Sā etassa atthīti mettacittaṃ. Bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca. Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭa-vivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyi-vivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne. Sudanti nipātamattaṃ vinassamāneti attho. "Saṃvattamāne suda"nti ca paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto. Kāle khīyamāne kappopi khīyateva. Yathāha – |
пали | русский - khantibalo | Комментарии |
Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto "abhijānāmi kho panāha"ntiādimāha. | С этого момента разъяснив, как совершённые во время рождения Сунеттой благие поступки испытывались длительное время в виде всё более возвышенных последствий, делая это ясным, сказал "Я истинно знаю" и т.д. | |
Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. | Здесь "Я истинно знаю" означает, что я знаю с помощью возвышенного знания, ясно постигаю. | |
Dīgharattanti cirakālaṃ. | ||
Puññānanti dānādikusaladhammānaṃ. | "благих поступков": благотворное поведение в виде дарения и прочего. | |
Satta vassānīti satta saṃvaccharāni. | ||
Mettacittanti mijjatīti mettā, siniyhatīti attho. | "дружелюбный ум": от этого поправляются, поэтому дружелюбие, смысл в том, что он любит. |
в комм. к Кхп 9 доcт. Нянамоли даёт форму mejjati Все комментарии (1) |
Mitte bhavā, mittassa vā esā pavattītipi mettā. | Дружелюбие - это состояние в друге, или отношение как к другу. | |
Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. |
перевод см. тут https://tipitaka.theravada.su/comments/sentenceid/143449 Все комментарии (1) |
|
Byāpādūpasamo etissā sampatti, sinehāsambhavo vipatti. | Успехом её является успокоение недоброжелательности, возникновение привязанности - неудачей. | |
Sā etassa atthīti mettacittaṃ. | ||
Bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca. | ||
Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. | ||
Saṃvaṭṭa-vivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyi-vivaṭṭaṭṭhāyinopi gahitā. | ||
Imaṃ lokanti kāmalokaṃ. | ||
Saṃvaṭṭamāne sudanti saṃvaṭṭamāne. | ||
Sudanti nipātamattaṃ vinassamāneti attho. | ||
"Saṃvattamāne suda"nti ca paṭhanti. | ||
Kappeti kāle. | ||
Kappasīsena hi kālo vutto. | ||
Kāle khīyamāne kappopi khīyateva. | ||
Yathāha – |