Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Ити 22 комментарий Далее >>
Закладка

22. Dutiye mā, bhikkhave, puññānanti ettha ti paṭisedhe nipāto. Puññasaddo "kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"tiādīsu (dī. ni. 3.380) puññaphale āgato. "Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī"tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucarite. "Puññūpagaṃ bhavati viññāṇa"ntiādīsu sugativisesabhūte upapattibhave. "Tīṇimāni, bhikkhave, puññakiriyavatthūni – dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū"tiādīsu (itivu. 60; a. ni. 8.36) kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo. Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. Tattha "yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"tiādīsu (a. ni. 4.33) āgataṃ ñāṇabhayaṃ. "Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso"tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattapaṭivattapūraṇaṃ ekāsanaṃ, ekaseyyaṃ, indriyadamo, dhutadhammehi cittassa niggaho, satisampajaññaṃ, kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā, nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissakke hi idaṃ sāmivacanaṃ.

пали русский - khantibalo Комментарии
22.Dutiye mā, bhikkhave, puññānanti ettha māti paṭisedhe nipāto.
Puññasaddo "kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"tiādīsu (dī. ni. 3.380) puññaphale āgato. В отношении слова puñña: "монахи, по причине предпринятия благотворных поступков так эти плоды благих дел возрастают" до нас дошло понимание как плодов благих поступков. важное место - разбор слова puñña, показывающий разные его значения в разных контекстах
Все комментарии (1)
"Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī"tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucarite. ... - благое поведение в мире страсти и в мире тонкой материи.
"Puññūpagaṃ bhavati viññāṇa"ntiādīsu sugativisesabhūte upapattibhave. - на превосходстве [над другими] в благом уделе в процессе возрождения.
"Tīṇimāni, bhikkhave, puññakiriyavatthūni – dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū"tiādīsu (itivu. 60; a. ni. 8.36) kusalacetanāyaṃ. ... - благотворное воление.
Idha pana tebhūmakakusaladhamme veditabbo. Но здесь следует понимать как благотворное поведение, относящееся к трём сферам бытия.
Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. "бойтесь": здесь страх бывает двух видов - страх знания и страх от стеснительности. sārajja есть ещё в значении "охваченный страстью"
Все комментарии (1)
Tattha "yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"tiādīsu (a. ni. 4.33) āgataṃ ñāṇabhayaṃ.
"Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso"tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ.
Idhāpi sārajjabhayameva. И здесь тоже страх от стеснительности.
Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattapaṭivattapūraṇaṃ ekāsanaṃ, ekaseyyaṃ, indriyadamo, dhutadhammehi cittassa niggaho, satisampajaññaṃ, kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā, nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. И вот каков здесь смысл: "монахи, длительное время следование сдержанности тела и речи, исполнение обязанностей, сидение в уединении, лежание в уединении, сдерживание способностей чувственного восприятия, изгнание из ума дурных состояний, памятование и осознание, приложение усилий в практике предмета медитации и прочее - тех благих дел, которые постоянно должны совершаться, не бойтесь, не начинайте колебаться из-за страха. Из-за страха разрушения какого-либо счастья в этом мире, не бойтесь благих дел, дающих блаженство ниббаны после смерти.
Nissakke hi idaṃ sāmivacanaṃ. Ведь это родительный падеж в смысле отделительного.