пали |
русский - khantibalo |
Комментарии |
Gāthāsu sāgārāti gahaṭṭhā.
|
|
|
Anagārāti pariccattaagārā pabbajitā.
|
|
|
Ubho aññoññanissitāti te ubhopi aññamaññasannissitā.
|
|
|
Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā.
|
|
|
Ārādhayantīti sādhenti sampādenti.
|
|
|
Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca.
|
"Истинной Дхаммы": истинная дхамма практики и истинная дхамма постижения.
|
|
Tattha yaṃ uttamaṃ, taṃ dassento āha "yogakkhemaṃanuttara"nti arahattaṃ nibbānañca.
|
|
|
Sāgāresūti sāgārehi, nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike.
|
|
|
Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ bhesajjañca.
|
|
|
Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ.
|
|
|
Sugatanti sammā paṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ.
|
"достигших благого": вместе с должным образом практикующим хорошим простолюдином восемь видов благородных личностей.
|
раз простолюдин включается, тогда не факт, что перевод "достигших благого"
Все комментарии (1)
|
Sāvako hi idha sugatoti adhippeto.
|
Ведь здесь под достигшим благого подразумевается ученик.
|
|
Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho.
|
|
|
Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā.
|
"убеждены в арахантах": в речи благородных и арахантов, либо убеждены в том, что они должным образом практикуют.
|
|
"Addhā ime sammā paṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti attho.
|
Смысл в том, что они в высшей степени убеждены: "несомненно они должным образом практикуют, как они объясняют, так их практика будучи исполняемой ведёт к достижениям в виде божественных миров и освобождения"
|
|
"Saddahantā"tipi pāṭho.
|
|
|
Ariyapaññāyāti suvisuddhapaññāya.
|
|
|
Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.
|
|
|