Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 107 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 107 комментарий Далее >>
Закладка

Gāthāsu sāgārāti gahaṭṭhā. Anagārāti pariccattaagārā pabbajitā. Ubho aññoññanissitāti te ubhopi aññamaññasannissitā. Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā. Ārādhayantīti sādhenti sampādenti. Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca. Tattha yaṃ uttamaṃ, taṃ dassento āha "yogakkhemaṃanuttara"nti arahattaṃ nibbānañca. Sāgāresūti sāgārehi, nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike. Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ. Sugatanti sammā paṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho. Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. "Addhā ime sammā paṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti attho. "Saddahantā"tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.

пали русский - khantibalo Комментарии
Gāthāsu sāgārāti gahaṭṭhā.
Anagārāti pariccattaagārā pabbajitā.
Ubho aññoññanissitāti te ubhopi aññamaññasannissitā.
Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā.
Ārādhayantīti sādhenti sampādenti.
Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca. "Истинной Дхаммы": истинная дхамма практики и истинная дхамма постижения.
Tattha yaṃ uttamaṃ, taṃ dassento āha "yogakkhemaṃanuttara"nti arahattaṃ nibbānañca.
Sāgāresūti sāgārehi, nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike.
Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ bhesajjañca.
Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ.
Sugatanti sammā paṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. "достигших благого": вместе с должным образом практикующим хорошим простолюдином восемь видов благородных личностей. раз простолюдин включается, тогда не факт, что перевод "достигших благого"
Все комментарии (1)
Sāvako hi idha sugatoti adhippeto. Ведь здесь под достигшим благого подразумевается ученик.
Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho.
Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. "убеждены в арахантах": в речи благородных и арахантов, либо убеждены в том, что они должным образом практикуют.
"Addhā ime sammā paṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti attho. Смысл в том, что они в высшей степени убеждены: "несомненно они должным образом практикуют, как они объясняют, так их практика будучи исполняемой ведёт к достижениям в виде божественных миров и освобождения"
"Saddahantā"tipi pāṭho.
Ariyapaññāyāti suvisuddhapaññāya.
Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.