Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 2. Appamādavaggo >> 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения Далее >>
Закладка

Tepi kho tayo seṭṭhino pañcahi pañcahi sakaṭasatehi bhattacchādanasappimadhuphāṇitādīni dānūpakaraṇāni ādāya sāvatthiṃ patvā satthāraṃ vanditvā dhammakathaṃ sutvā kathāpariyosāne sotāpattiphale patiṭṭhāya addhamāsamattampi dānaṃ dadamānā satthu santike vasitvā kosambiṃ āgamanatthāya satthāraṃ yācitvā satthārā paṭiññaṃ dadantena "suññāgāre kho gahapatayo tathāgatā abhiramantī"ti vutte, "aññātaṃ, bhante, amhehi pahitasāsanena āgantuṃ vaṭṭatī"ti vatvā kosambiṃ gantvā ghosakaseṭṭhi ghositārāmaṃ, kukkuṭaseṭṭhi kukkuṭārāmaṃ, pāvārikaseṭṭhi pāvārikārāmanti tayo mahāvihāre kāretvā satthu āgamanatthāya sāsanaṃ pahiṇiṃsu. Satthā tesaṃ sāsanaṃ sutvā tattha agamāsi. Te paccuggantvā satthāraṃ vihāraṃ pavesetvā vārena vārena paṭijagganti. Satthā devasikaṃ ekekasmiṃ vihāre vasati. Yassa vihāre vuṭṭho hoti, tasseva gharadvāre piṇḍāya carati. Tesaṃ pana tiṇṇaṃ seṭṭhīnaṃ upaṭṭhāko sumano nāma mālākāro ahosi. So te seṭṭhino evamāha – "ahaṃ tumhākaṃ dīgharattaṃ upakārako, satthāraṃ bhojetukāmomhi, mayhampi ekadivasaṃ satthāraṃ dethā"ti. "Tena hi bhaṇe sve bhojehī"ti. "Sādhu, sāmī"ti so satthāraṃ nimantetvā sakkāraṃ paṭiyādesi.

пали english - E.W. Burlingame Комментарии
Tepi kho tayo seṭṭhino pañcahi pañcahi sakaṭasatehi bhattacchādanasappimadhuphāṇitādīni dānūpakaraṇāni ādāya sāvatthiṃ patvā satthāraṃ vanditvā dhammakathaṃ sutvā kathāpariyosāne sotāpattiphale patiṭṭhāya addhamāsamattampi dānaṃ dadamānā satthu santike vasitvā kosambiṃ āgamanatthāya satthāraṃ yācitvā satthārā paṭiññaṃ dadantena "suññāgāre kho gahapatayo tathāgatā abhiramantī"ti vutte, "aññātaṃ, bhante, amhehi pahitasāsanena āgantuṃ vaṭṭatī"ti vatvā kosambiṃ gantvā ghosakaseṭṭhi ghositārāmaṃ, kukkuṭaseṭṭhi kukkuṭārāmaṃ, pāvārikaseṭṭhi pāvārikārāmanti tayo mahāvihāre kāretvā satthu āgamanatthāya sāsanaṃ pahiṇiṃsu. Those three treasurers procured the requisites for alms, consisting of garments, coverlets, ghee, honey, molasses, and so forth, and conveying five hundred cartloads apiece, proceeded to Sāvatthi. On reaching Sāvatthi, they paid obeisance to the Teacher, listened to a discourse on the Law, and at the conclusion of the discourse were established in the Fruit of Conversion. For a fortnight they resided with the Teacher, bestowing alms, and then invited the Teacher to come to Kosambi. As the Teacher gave his promise, he said, “The Tathāgatas delight in solitude.” Said the treasurers, “Reverend Sir, as soon as we notify you by sending you a message, it will be proper for you to come.” With these words they returned to Kosambi. The treasurer Ghosaka erected Ghosita monastery, the treasurer Kukkuṭa erected Kukkuṭa monastery, and the treasurer Pāvāriya erected Pāvāriya monastery. When the treasurers had erected these three monasteries, they sent word to the Teacher to come and visit them.
Satthā tesaṃ sāsanaṃ sutvā tattha agamāsi. The Teacher, receiving their message, went there;
Te paccuggantvā satthāraṃ vihāraṃ pavesetvā vārena vārena paṭijagganti. whereupon they came forth to meet him, escorted him to the monasteries, and waited upon him by turns.
Satthā devasikaṃ ekekasmiṃ vihāre vasati. The Teacher resided one day in each monastery
Yassa vihāre vuṭṭho hoti, tasseva gharadvāre piṇḍāya carati. and always went to receive alms at the door of the house of the particular treasurer in whose monastery he resided.
Tesaṃ pana tiṇṇaṃ seṭṭhīnaṃ upaṭṭhāko sumano nāma mālākāro ahosi. Now these three treasurers had a servitor named Sumana, and he was a gardener.
So te seṭṭhino evamāha – "ahaṃ tumhākaṃ dīgharattaṃ upakārako, satthāraṃ bhojetukāmomhi, mayhampi ekadivasaṃ satthāraṃ dethā"ti. He said to the treasurers, “I have been a servitor of yours for a long time, and I should like to entertain the Teacher. Let me have the Teacher all to myself for just one day.”
"Tena hi bhaṇe sve bhojehī"ti. “Well then,” said they, “entertain him to-morrow.”
"Sādhu, sāmī"ti so satthāraṃ nimantetvā sakkāraṃ paṭiyādesi. “Very well, masters,” he replied, invited the Teacher, and made ready the usual honors.