Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 2. Appamādavaggo >> 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения Далее >>
Закладка

Tassa sakaladivasaṃ kammaṃ katvā chātassa sarīre vātā kuppiṃsu. So yottena uraṃ bandhitvā yottakoṭiyaṃ gahetvā parivattati. Seṭṭhi taṃ pavattiṃ sutvā ukkāhi dhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā, "kiṃ, tātā"ti pucchi. "Sāmi, vātā me kuppitā"ti. "Tena hi uṭṭhāya idaṃ bhesajjaṃ khādāhī"ti. "Tumhepi khādatha, sāmī"ti. "Amhākaṃ aphāsukaṃ natthi, tvaṃ khādāhī"ti. "Sāmi, ahaṃ uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ, upaḍḍhakammampi me vikalaṃ mā ahosī"ti na icchi. "Mā evaṃ kari, tātā"ti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālā viya kālaṃ katvā tasmiṃ nigrodharukkhe devatā hutvā nibbatti. Tasmā imamatthaṃ kathetvā "so seṭṭhi buddhamāmako, dhammamāmako, saṅghamāmako, taṃ nissāya katassa upaḍḍhuposathakammassa nissandenesā sampatti mayā laddhā"ti āha.

пали english - E.W. Burlingame Комментарии
Tassa sakaladivasaṃ kammaṃ katvā chātassa sarīre vātā kuppiṃsu. Now the laborer had worked all day long and was hungry, and the result was that the humors of his body became disordered.
So yottena uraṃ bandhitvā yottakoṭiyaṃ gahetvā parivattati. He bound a girth about his body, and holding the end of the girth in his hand, he rolled over and over.
Seṭṭhi taṃ pavattiṃ sutvā ukkāhi dhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā, "kiṃ, tātā"ti pucchi. When the treasurer learned of this, he took the four sweet foods and with torches borne before him went to the laborer and asked, “Friend, what is the matter?”
"Sāmi, vātā me kuppitā"ti. "Master, the humors of my body are out of order.”
"Tena hi uṭṭhāya idaṃ bhesajjaṃ khādāhī"ti. “Well then, get up and eat this medicinal food.”
"Tumhepi khādatha, sāmī"ti. “You eat it, master.”
"Amhākaṃ aphāsukaṃ natthi, tvaṃ khādāhī"ti. “I am not sick. You eat it.”
"Sāmi, ahaṃ uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ, upaḍḍhakammampi me vikalaṃ mā ahosī"ti na icchi. Master, as for keeping the fast, I was not able to keep it all, but let me not be deprived of half.”
"Mā evaṃ kari, tātā"ti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālā viya kālaṃ katvā tasmiṃ nigrodharukkhe devatā hutvā nibbatti. With these words the laborer refused to eat. “Do not act thus, friend,” said the treasurer. But the laborer steadfastly refused to eat, and when the sun rose, he died even as a garland of flowers withers, and was reborn in that banyan-tree.
Tasmā imamatthaṃ kathetvā "so seṭṭhi buddhamāmako, dhammamāmako, saṅghamāmako, taṃ nissāya katassa upaḍḍhuposathakammassa nissandenesā sampatti mayā laddhā"ti āha. Therefore the tree-spirit explained the matter as follows, “The treasurer was devoted to the Buddha, devoted to the Law, devoted to the Order; and it was through him, and in consequence of the merit I earned by keeping half of fast-day, that I obtained this power.”