Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 2. Appamādavaggo >> 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения Далее >>
Закладка

Caṇḍapajjotopi utenaṃ jīvaggāhameva gāhāpetvā ekasmiṃ coragehe pakkhipitvā dvāraṃ pidahāpetvā tayo divase jayapānaṃ pivi. Uteno tatiyadivase ārakkhake pucchi – "kahaṃ vo, tāta, rājā"ti? "'Paccāmitto me gahito'ti jayapānaṃ pivatī"ti. "Kā nāmesā mātugāmassa viya tumhākaṃ rañño kiriyā, nanu paṭirājūnaṃ gahetvā vissajjetuṃ vā māretuṃ vā vaṭṭati, amhe dukkhaṃ nisīdāpetvā jayapānaṃ kira pivatī"ti. Te gantvā tamatthaṃ rañño ārocesuṃ. So āgantvā "saccaṃ kira tvaṃ evaṃ vadasī"ti pucchi. "Āma, mahārājā"ti. "Sādhu taṃ vissajjessāmi, evarūpo kira te manto atthi, taṃ mayhaṃ dassasī"ti. "Sādhu dassāmi, gahaṇasamaye maṃ vanditvā taṃ gaṇhāhi. Kiṃ pana tvaṃ vandissasī"ti? "Kyāhaṃ taṃ vandissāmi, na vandissāmī"ti? "Ahampi te na dassāmī"ti. "Evaṃ sante rājāṇaṃ te karissāmī"ti. "Karohi, sarīrassa me issaro, na pana cittassā"ti. Rājā tassa sūragajjitaṃ sutvā, "kathaṃ nu kho imaṃ mantaṃ gaṇhissāmī"ti cintetvā, "imaṃ mantaṃ aññaṃ jānāpetuṃ na sakkā, mama dhītaraṃ etassa santike uggaṇhāpetvā ahaṃ tassā santike gaṇhissāmī"ti. Atha naṃ āha – "aññassa vanditvā gaṇhantassa dassasī"ti. "Āma, mahārājā"ti. "Tena hi amhākaṃ ghare ekā khujjā atthi tassā antosāṇiyaṃ vanditvā nisinnāya tvaṃ bahisāṇiyaṃ ṭhitova mantaṃ vācehī"ti. "Sādhu, mahārāja, khujjā vā hotu pīṭhasappi vā, vandantiyā dassāmī"ti. Tato rājā gantvā dhītaraṃ vāsuladattaṃ āha – "amma, eko saṅkhakuṭṭhī anagghamantaṃ jānāti, taṃ aññaṃ jānāpetuṃ na sakkā. Tvaṃ antosāṇiyaṃ nisīditvā taṃ vanditvā mantaṃ gaṇha, so bahisāṇiyaṃ ṭhatvā tuyhaṃ vācessati. Tava santikā ahaṃ taṃ gaṇhissāmī"ti.

пали english - E.W. Burlingame Комментарии
Caṇḍapajjotopi utenaṃ jīvaggāhameva gāhāpetvā ekasmiṃ coragehe pakkhipitvā dvāraṃ pidahāpetvā tayo divase jayapānaṃ pivi. Caṇḍa Pajjota, having thus captured Udena alive, clapped him into prison behind closed doors and kept wassail for three days.
Uteno tatiyadivase ārakkhake pucchi – "kahaṃ vo, tāta, rājā"ti? On the third day Udena asked his keepers, “Friends, where’s your king?” “
"'Paccāmitto me gahito'ti jayapānaṃ pivatī"ti. “Carousing, for, says he, ‘I’ve landed my enemy.’ ”
"Kā nāmesā mātugāmassa viya tumhākaṃ rañño kiriyā, nanu paṭirājūnaṃ gahetvā vissajjetuṃ vā māretuṃ vā vaṭṭati, amhe dukkhaṃ nisīdāpetvā jayapānaṃ kira pivatī"ti. “What does your king mean by acting like a woman? He has captured a royal adversary and surely ought either to release him or to kill him. He has brought humiliation upon us and is ‘carousing’– indeed!”
Te gantvā tamatthaṃ rañño ārocesuṃ. The keepers went and reported the incident to the king.
So āgantvā "saccaṃ kira tvaṃ evaṃ vadasī"ti pucchi. The king came and asked, “Is it true that you said thus and thus?”
"Āma, mahārājā"ti. “Yes, your majesty.”
"Sādhu taṃ vissajjessāmi, evarūpo kira te manto atthi, taṃ mayhaṃ dassasī"ti. “Very well, I will release you. They say you have such and such a charm; will you give it to me?”
"Sādhu dassāmi, gahaṇasamaye maṃ vanditvā taṃ gaṇhāhi. “Certainly I will give it to you; but when you receive it,
Kiṃ pana tvaṃ vandissasī"ti? will you pay me homage?”
"Kyāhaṃ taṃ vandissāmi, na vandissāmī"ti? “I pay you homage? I’ll not pay you homage.”
"Ahampi te na dassāmī"ti. Then I’ll not give it to you.”
"Evaṃ sante rājāṇaṃ te karissāmī"ti. “In that case I will have you executed.”
"Karohi, sarīrassa me issaro, na pana cittassā"ti. “Do so; you are lord of my body, not of my mind.”
Rājā tassa sūragajjitaṃ sutvā, "kathaṃ nu kho imaṃ mantaṃ gaṇhissāmī"ti cintetvā, "imaṃ mantaṃ aññaṃ jānāpetuṃ na sakkā, mama dhītaraṃ etassa santike uggaṇhāpetvā ahaṃ tassā santike gaṇhissāmī"ti. When the king heard Udena’s defiant answer, he thought to himself, “How in the world can I get the charm? I have it. I’ll have my daughter learn it from him, and then I’ll learn it from her. It would never do to let anyone else learn a charm like this.”
Atha naṃ āha – "aññassa vanditvā gaṇhantassa dassasī"ti. So he said to Udena, “Will you divulge the charm to another, if the other will pay you homage?”
"Āma, mahārājā"ti. “Yes, your majesty.”
"Tena hi amhākaṃ ghare ekā khujjā atthi tassā antosāṇiyaṃ vanditvā nisinnāya tvaṃ bahisāṇiyaṃ ṭhitova mantaṃ vācehī"ti. “Well then, we have in our house a hunchbacked woman. She will sit behind a curtain; you remain outside and have her repeat the charm.”
"Sādhu, mahārāja, khujjā vā hotu pīṭhasappi vā, vandantiyā dassāmī"ti. “Be she hunchback or cripple, I will teach her the charm, provided she will pay me homage.”
Tato rājā gantvā dhītaraṃ vāsuladattaṃ āha – "amma, eko saṅkhakuṭṭhī anagghamantaṃ jānāti, taṃ aññaṃ jānāpetuṃ na sakkā. Then the king went to his daughter Vāsuladattā and said, “Dear daughter, there is a certain leper who knows a priceless charm.
Tvaṃ antosāṇiyaṃ nisīditvā taṃ vanditvā mantaṃ gaṇha, so bahisāṇiyaṃ ṭhatvā tuyhaṃ vācessati. You sit behind a curtain, and he will remain outside and repeat it to you. You get it from him, for it would never do to let anyone else learn it,
Tava santikā ahaṃ taṃ gaṇhissāmī"ti. and then I will get it from you.”