Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 2. Appamādavaggo >> 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения Далее >>
Закладка

Tasmiṃ pana kāle bhaddavatīnagare bhaddavatiyaseṭṭhi nāma ghosakaseṭṭhino adiṭṭhapubbasahāyako ahosi. Bhaddavatīnagarato āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhi bhaddavatiyaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Bhaddavatiyaseṭṭhipi kosambito āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Evaṃ te aññamaññaṃ adiṭṭhapubbasahāyakā hutvā vasiṃsu. Aparabhāge bhaddavatiyaseṭṭhino gehe ahivātarogo patito. Tasmiṃ patite paṭhamaṃ makkhikā maranti, tato anukkameneva kīṭā mūsikā kukkuṭā sūkarā gāvo dāsī dāsā sabbapacchā gharamānusakāpi maranti. Tesu ye bhittiṃ bhinditvā palāyanti, te jīvitaṃ labhanti, tadā pana seṭṭhi ca bhariyā ca dhītā cassa tathā palāyitvā ghosakaseṭṭhiṃ passituṃ patthentā kosambimaggaṃ paṭipajjiṃsu. Te antarāmaggeyeva khīṇapātheyyā vātātapena ceva khuppipāsāhi ca kilantasarīrā kicchena kosambiṃ patvā udakaphāsukaṭṭhāne ṭhatvā nhatvā nagaradvāre ekaṃ sālaṃ pavisiṃsu.

пали english - E.W. Burlingame Комментарии
Tasmiṃ pana kāle bhaddavatīnagare bhaddavatiyaseṭṭhi nāma ghosakaseṭṭhino adiṭṭhapubbasahāyako ahosi. Now at this time there lived in the city of Bhaddavatī a treasurer named Bhaddavatiya, and he was a friend of the treasurer Ghosaka, although Ghosaka had never seen him
Bhaddavatīnagarato āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhi bhaddavatiyaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Ghosaka heard, from traders who came from the city of Bhaddavatī, of the wealth and age of the treasurer Bhaddavatiya, and desiring to be friends with him, sent him a present.
Bhaddavatiyaseṭṭhipi kosambito āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Likewise the treasurer Bhaddavatiya heard, from traders who came from the city of Kosambi, of the wealth and age of the treasurer Ghosaka, and desiring to be friends with him, sent him a present.
Evaṃ te aññamaññaṃ adiṭṭhapubbasahāyakā hutvā vasiṃsu. Thus, although neither had seen the other, they dwelt as friends.
Aparabhāge bhaddavatiyaseṭṭhino gehe ahivātarogo patito. After a time intestinal disease broke out in the house of the treasurer Bhaddavatiya.
Tasmiṃ patite paṭhamaṃ makkhikā maranti, tato anukkameneva kīṭā mūsikā kukkuṭā sūkarā gāvo dāsī dāsā sabbapacchā gharamānusakāpi maranti. When this disease breaks out, the first to die are flies; afterwards, in regular order, insects, mice, domestic fowls, swine, cattle, slaves both female and male, and last of all the members of the household.
Tesu ye bhittiṃ bhinditvā palāyanti, te jīvitaṃ labhanti, tadā pana seṭṭhi ca bhariyā ca dhītā cassa tathā palāyitvā ghosakaseṭṭhiṃ passituṃ patthentā kosambimaggaṃ paṭipajjiṃsu. Only those that break down the wall and flee, save their lives. Now at that time the treasurer Bhaddavatiya and his wife and daughter fled in this manner, and intending to seek the treasurer Ghosaka, set out on the road to Kosambi.
Te antarāmaggeyeva khīṇapātheyyā vātātapena ceva khuppipāsāhi ca kilantasarīrā kicchena kosambiṃ patvā udakaphāsukaṭṭhāne ṭhatvā nhatvā nagaradvāre ekaṃ sālaṃ pavisiṃsu. While they were still on their way, their provisions for the journey gave out, and their bodies became exhausted from exposure to wind and sun, and from hunger and thirst. Reaching Kosambi with difficulty, they bathed in a pool of water in a pleasant place and then entered a certain rest-house at the gate of the city.