Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 13. Lokavaggo >> 176 строфа - история о девушке Чинче
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 176 строфа - история о девушке Чинче Далее >>
Закладка

Sā "sādhu, ayyā, mayhaṃveso bhāro, mā cintayitthā"ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati. "Imāya velāya kuhiṃ gacchasī"ti vutte, "kiṃ tumhākaṃ mama gamanaṭṭhānenā"ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova "aggavandanaṃ vandissāmā"ti nagarā nikkhamante upāsakajane jetavanassa antovuṭṭhā viya hutvā nagaraṃ pavisati. "Kuhiṃ vuṭṭhāsī"ti vutte, "kiṃ tumhākaṃ mama vuṭṭhaṭṭhānenā"ti vatvā māsaddhamāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhāmhīti. Puthujjanānaṃ "saccaṃ nu kho etaṃ, no"ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā "samaṇaṃ gotamaṃ paṭicca gabbho uppanno"ti andhabāle saddahāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā, "mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ dantāvaraṇaṃ. Ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, sappitelādīni sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā 'imissā ciñcamāṇavikāya kattabbayuttakaṃ karohī'ti na vadesi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī"ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto, "bhagini, tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmā"ti āha. "Āma, mahāsamaṇa, tayā ca mayā ca ñātabhāvenetaṃ jāta"nti.

пали english - E.W. Burlingame Комментарии
Sā "sādhu, ayyā, mayhaṃveso bhāro, mā cintayitthā"ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati. “Very well, noble sirs,” replied Ciñcā Māṇavikā, “I will take all the responsibility; have no anxiety as to the outcome.” So saying, she departed. From that time on, she employed all of her skill in the arts of a woman to effect her purpose. When the residents of Sāvatthi were returning from Jetavana after listening to the Law, she would put on a cloak of the color of cochineal, and bearing perfumes and garlands in her hands, would walk in the direction of Jetavana.
"Imāya velāya kuhiṃ gacchasī"ti vutte, "kiṃ tumhākaṃ mama gamanaṭṭhānenā"ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova "aggavandanaṃ vandissāmā"ti nagarā nikkhamante upāsakajane jetavanassa antovuṭṭhā viya hutvā nagaraṃ pavisati. “Where are you going at this time of day?” people would ask her. “What business of yours is it where I am going?” she would reply. She would spend the night near Jetavana at the monastery of the heretics, and early the following morning, when throngs of lay disciples were coming out of the city for the purpose of rendering the morning greeting to the Teacher, she would wend her way back and reenter the city.
"Kuhiṃ vuṭṭhāsī"ti vutte, "kiṃ tumhākaṃ mama vuṭṭhaṭṭhānenā"ti vatvā māsaddhamāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhāmhīti. “Where have you spent the night?” people would ask her. “What business of yours is it where I have spent the night?” she would reply. After the lapse of a month and a half, whenever they asked her this question, she would reply, “I spent the night at Jetavana alone with the monk Gotama in the Perfumed Chamber.”
Puthujjanānaṃ "saccaṃ nu kho etaṃ, no"ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā "samaṇaṃ gotamaṃ paṭicca gabbho uppanno"ti andhabāle saddahāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā, "mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ dantāvaraṇaṃ. And by her answer she caused doubts and misgivings to spring up in the minds of those who were as yet unconverted. And, they said to themselves, “Is this true, or is it false?” When three or four months had gone by, she wrapped her belly about with bandages, to create the impression that she was pregnant, and dressing herself in a scarlet cloak, she went about, saying, “I have conceived a child by the monk Gotama.” Thus did she deceive utter simpletons.When eight or nine months had gone by, she fastened a disk of wood to her belly, drew a cloak over it, produced swellings all over her body by pounding her hands and feet and back with the jaw-bone of an ox, and pretending to be physically exhausted, went one evening to the Hall of Truth and stood before the Tathāgata. There, in his gloriously adorned Seat of Truth, sat the Tathāgata, preaching the Law. And standing there before him, Ciñcā Māṇavikā opened her lips and reviled him, saying, “Mighty monk, mighty is the throng to which you preach the Law; sweet is your voice, soft are your lips.
Ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, sappitelādīni sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā 'imissā ciñcamāṇavikāya kattabbayuttakaṃ karohī'ti na vadesi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī"ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Nevertheless you are the one by whom I have conceived a child, and the time of my delivery is near at hand. But in spite of all this, you make no effort to provide a lying-in chamber for me, nor do you offer to provide me with ghee and oil and such other things as I need. And failing yourself to attend to this your duty, neither do you say to any one of your supporters, the king of Kosala, or Anāthapiṇḍika, or Visākhā, your eminent female lay disciple, ‘Do for this young woman what should be done for her.’ You know well enough how to take your pleasure, but you know not how to look after the child you have begotten." Thus did she revile the Tathāgata in the midst of the congregation, even as a woman with a mass of dung in her hand might seek therewith to defile the face of the moon.
Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto, "bhagini, tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmā"ti āha. The Tathāgata stopped his discourse, and roaring like a lion, cried out, “Sister, as to whether what you have said be true or false, that is something which only you and I know.”
"Āma, mahāsamaṇa, tayā ca mayā ca ñātabhāvenetaṃ jāta"nti. “Yes, mighty monk, but who are to decide between the truth and the falsehood of what is known only to you and to me?”